पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयास्तवासना जिनाल्पकाक्षांशगुणत्रिभज्याघातो जिनज्याविहतोऽस्य चापम् । तेन त्रिभोनेन समः प्रतीच्यां प्राक् सत्रिभेण द्य चरः कुजे चेत् ॥ १९ ॥ दृङ्मण्डलाकारतयापवृत्तं तद्याम्यसौम्यं क्षितिजं तदा स्यात् । क्षिप्तोऽपि खेटः परमेषुणात्र याम्योत्तरत्वात् क्षितिज न जह्यात् ।।२०। दृक्कर्म संभूतफलद्वयस्य नाशो भवेदत्र धनर्णसाम्यात् । नैवोत्क्रमज्याविधिनाऽत्र साम्यं दृकर्म कार्यं क्रमजीवयातः ॥ २१ । तथैव नाशो वलनद्वयस्य साम्याद्दिगन्यत्ववियोजनेन । न साम्यमत्रोत्क्रमजीवया स्यात् क्रमज्ययातो वलनं विधेयम् ।। २२ । वा० भा० – यत्र चतुर्विंशतिभागेभ्योऽल्पोऽक्षस्तत्राक्षज्यात्रिज्ययोर्घातो जिनांशज्याभक्तः । • फलस्य यावच्चापं तावतो भुजस्य क्रान्तिज्योत्तराक्षज्यासमा भवतीत्यर्थः । तद्यथा । अ- क्षांशा: 3। एषां ज्या १२१० । अस्यास्त्रिज्यागुणाया जिनज्याहृतायाश्चाप राशिद्व- यम् २ | अनेन सत्रिभेण समो ग्रहो ५ यदा पूर्वक्षितिजे अथवा वित्रिभेण ११ समः प्रत्यक्षितिजे ग्रहो भवति तदा वृषभान्तः खस्वस्तिके | अतो दृङ्मण्डलाकारं क्रान्ति- वृत्तं स्यात् । अस्य क्रान्तिवृत्तस्य क्षितिजप्रदेशे क्षितिजमेव दक्षिणोत्तरं स्यात् । यतस्तदा कदम्ब: क्षितिजे वर्तते । अतः क्षितिजस्थो ग्रहः परमेणापि शरेण कदम्बोन्मुखेन विक्षिप्तः क्षितिजं न त्यजति । क्रान्तिवृत्तग्रहस्थानमेवोदयलग्नं स्यात् । एवं दृक्कर्मफलयोर्धनणंयोः साम्यं भवति । उत्क्रमज्याविधानेन तयोर्न साम्यं स्यात् । अतः क्रमज्ययैव कर्तव्यम् । एवं तत्रैव वर्तमानस्यार्कस्य वलनाभाव: । वलनयोभिन्न दिशो: साम्यात् । उत्क्रमज्यया नैव साम्यमित्यर्थः । अथ यत् खस्त्रस्तिकगे रवाविति श्लोकद्वयं पूर्वं व्याख्यातमेव ॥ १८-२२ । अथ तन्मतिभ्रमे कारणमाह - गर्वाद्रसराभस्यात् परविश्वासात् प्रमादतश्चापि | मुह्यन्त्यपि मतिमन्तः किं मन्दोऽन्यैस्तथा चोक्तम्' || २३ । गणयन्ति नापशब्दंं न वृत्तभङ्गं क्षयं न चार्थस्य । रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च ।। २४ । वा० भा० – स्पष्टम् ॥ २३-२४ । ४३५ इति श्रोभास्करीये गोलभाष्ये मिताक्षर उदयास्तदुवकर्मवासना । १. किमुतान्येऽन्यैस्तथा चोक्तम् । इति पाठान्तरम् ।