पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकाधिकारः ज्योत्पत्तिकथने कारणज्ञानम् जीवाक्षेत्रसंस्थानम् स्पष्टीकरणे फलस्योत्पत्तिः कालंबिलम्बेन प्रतारणपरं वाक्यमिति ज्ञात्वा शिष्यैः पुनः पृष्टस्तस्योत्तरम् विलिख्य छेद्यकज्ञानम् फलानयन इतिकर्तव्यतोपपत्तिः मन्दस्फुटं मध्यमं प्रकल्प्य शीघ्रफलसाधने युक्तिः उच्चोपपत्तिः नीचोच्चवृत्तभङ्गिः कर्णानयनं फलञ्च मिश्रभङ्गिः ( ३७ ) मन्दशीघ्रकर्मद्वयेन स्फुटत्वे कारणम् मन्दकर्मणि कर्णः किं न कृतस्तस्योत्तरम् नतकर्मवासना गतिफलाभावस्थानम् ग्रहस्य वक्रत्वं छेद्यके यथा शीघ्र दृश्यते तदर्थंकथनम् केन्द्रसंज्ञास्फुटकक्षयोः ज्ञानम् भुजान्तरकर्मोपपत्तिः छद्यकोपसंहारेण गणकप्रज्ञावर्णनम् गोलबन्धाधिकार: गोलरचना क्रमः गोलबन्ध: तत्र विशेषः उन्मंण्डल विषुवन्मण्डलद्दङ्मण्डलानां लक्षणम् तत्र विशेषः हग्गोललक्षणम् भगोलबन्धः क्रान्तिवृत्तं, क्रान्तिवृत्तस्य च निवेशनम् विमण्डललक्षणम् ३८३-३९३ ३८३ ३८३ ३८६ A ३८७ ३८७ ३८८ ३८९ ३८९ ३९० ३९० ३९० ३९१ ३९२ ३९२ ३९३ ३९३ ३९३ ३९३ ३९३ ३९४-४०५ ३९४ ३९४ ३९४ ३६५ ३६५ ३९५ ३९६ ३६६ ३६६