पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३० ) अन्त्याहृत्योरानयनम् अन्त्यातो हृति हृतेश्चान्त्याज्ञानम् अन्त्याहृतिभ्यां दिनार्धशङ्कज्ञानम् दिनार्धदिग्ज्याज्ञानम् प्रकारान्तरेण तदानयनम् छायाकर्णज्ञानम् प्रकारान्तरेण दिनार्धकर्णस्थानयनम् •प्रकारान्तरेण तदानयनम् परसंज्ञात्समवृत्तकर्णम् उन्मण्डलकर्णान्मध्यकर्णम् प्रकारान्तरेणोन्मण्डलकर्णात् समवृत्तकर्णाच्च मध्यकर्णज्ञानम् छायाज्ञस्य महत्वम् दिग्ज्याज्ञानम् इच्छादिच्छायानयनम् उक्तछायानयने विशेषः प्रकारान्तरेणेच्छायादिच्छायानयनम् दिच्छायानयने मन्दानां शङ्कायाः परिहारः कालनियमेन छायानयनम् प्रकारान्तरेण कलानयनं विधाय तस्याश्चेष्टयष्टिज्ञानम् प्रकारान्तरेण यष्टिज्ञानम् इष्टान्त्यकाहृत्योरानयनम् म् नतकालाच्छङ्कोरानयनम् इष्टशङ्करानयनम् इष्टान्त्यकाहृतिभ्यां शङ्कुज्ञानम् प्रकारान्तरेणेष्टछायाकर्णानयनम् कर्णानयने विशेषकथनम् छायातः कालज्ञानम् प्रकारान्तरेणोन्नतकालज्ञानम् छायातोऽर्कानयनम् क्रान्तिज्ञाने सति पलभाज्ञान छायातो भुजज्ञानम् १८१ १८१ १८२ १८२ १८३ १८३ १८५ १८६ १८६ १८६ १८७ १८७ १८८ १८८ १८९ १९१ १९३ १९३ १९४ १९५ १९५ १९५ १९५ १९६ १९७ १९७ १९८ १९९ २०० २०१ २०१ २०२