पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादेनेति॥यो विज्ञो विशेषज्ञोऽरिशिरसि दौःख्यप्रदा व्या
थादायिनी पादेन स्वचरणेन प्रहृतिमाघातं विधाय कृत्वा
रक्तमिषेण रिपुशिरोनिस्मृतरुधिरव्याजेन स्वचरणस्य शोणि-
मानं रक्ततां न्यदर्शयत । स भीनाशको भयहरो कपिवरो
हनुमान् मे प्रसन्नोऽस्तु ॥४१॥
षट्रपगिरीश्वरपदाम्बुजयोर्यकः प्र-
णत्य स्थितोऽलिरिति चाशुगजश्व नागैः।
श्रीमन्मृगारिभिरु केसरिपुत्र इत्य:-
दः संप्रधार्य जगृहे स्वत एवमेभिः॥४२॥
षट्पद्भिरिति ॥ षट्पर्धिमरैरीश्वरस्य रामस्य पदाम्बु-
जयोश्चरणकमलयोः प्रणत्य वन्दित्वा स्थितो यको यो
हनुमान (यक इत्यत्राऽकच् ) अलिभ्रमर इति तथा नाग-
गंजैराशु गजो हनुमान् आशु शीघ्रं गजः करीति च श्रीमद्-
भिमंगारिभिः सिंहेश्च केसरिपुत्रो हनुमान सिंह इत्यदश्च
इत्येतच संप्रधार्याऽनुशील्य एवमेभिर्धमरादिभिः स्वतः
स्वस्वजातो जगृहेऽगृह्यत ॥४२॥
पातात्सपावनिरपावनपापपातात्-
तुन्नस्वकानिह भवे परिधिन्वितुन्नः।