पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कासनेन रचिता रिपुताडनाय शेलार
टीक्याविमौ हनुमतः किमु दीर्घदण्डौ ।
पा स्तम्भको हरिरधादुत धर्तुमर्या-
तु,नं जगन्न्विति मतौ नम वातिबाहू ॥३०॥
कनासनेनेति ॥ किमु कासनेन ब्रह्मणा हनुमतो मारुते
रिपुताडनायेमौ टीक्यौ व्याख्येयौ स्तुत्याविति यावद् दीर्घ-
दण्डौ रचितौ उताऽथवा पाः रक्षको हरिर्हनुमान् आरभिः
शत्रुभिरातुन्नं परितो दुःखितं जगद्धतु स्तंभावधाद्धृतवान्नु इति
वितर्के, इति मतौ शंकितौ वातिबाहू मारुतिभुजौ त्वं नम ।
पास्तभकावित्यत्र खपरे शरि वा विसर्गलोपः॥३०॥*
सक्तयुतेईतिविभातविभातकालोत्-
थित्यऽच्छकच्छविधृतो रविमण्डलस्य।
नीकाशभावमयमानमथाऽसमानं
हयेच्छभल्लपतिमंत्रिमुखं तदव्यात् ॥ ३१॥
सक्तयुतेरिति ॥ सक्ता जाता कान्तिर्यस्य तथोक्तस्य
धुत्या शोभया विभाते शोभिते विभातकाले प्रातःकाले
पातरुदयस्तस्या अच्छां छविं दुर्ति धरति तथोक्तस्य
"डलस्य नीकाशभावं सादृश्यमुपमानं लभमानमपि
मानमतुल्यमिति विरोधेन मानेनाऽहंकारणसह विद्य-
यात्थि
रविमण्डलस्य नाव
चाऽसमानमतुल्या
कति भुजवर्णनं समाप्तम् ॥