पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गली) श्रये भजे । अत्र प्रतीयमानोत्प्रेक्षा । भुजयुगल्याम-
धिरोहण्या मध्यस्थाः किरणा मध्यदण्डा विज्ञेया इति
तात्पर्यम् ॥२६॥
नाभस्वतस्य च सदपकचेष्टितं तद्
भिंदानमर्तिगणमुज्वलचारुशोभम् ।
जाग्रत्पलाशपतनं मधुमाधवीया-
म्बहीं श्रियं तुलयदुच्यतु दोर्द्रयं वः ॥२७॥
नाभस्वतस्येति॥ दर्प एव दर्पको मदस्तस्य चेष्टितैः सह
विद्यमानमन्यत्र दर्पकस्य कामस्य चेष्टितैः सह विद्यमान
तथात्तिगणं धनुष्कोटिगणं पीडागणं च 'अतिः पीडाधनु-
काव्याः' इति कोशः। भिंदानं विदारयत्तथोज्ज्वला स्वच्छा
चारुशाभा मनोनशोभा यस्य तथोक्तमन्यत्रोज्वलस्य जा
रस्य चारुशोभा यत्र तथोक्तम् । तथा जाग्रनवीनतया भवत्प-
लाशानां रक्षसां पतनं येन (करणेन) तथोक्तमन्यत्र
जामत्स्फरत्पलाशानां पत्राणां पतनं यत्र तथोक्तम् । मधुमा
धवाया चैववैशाखसम्बधिनी बहीं श्रियं शोभां तुलयदनु
दोर्द्वयं वो युष्मभ्यमुच्यतु योग्यमनुकूलं वा भवतु
नवशाखावित्यर्थः । अत्र मधुमाधवीति वृत्तना-
नस्तदायपद्ये युक्त्या वर्णनान्मुद्रालङ्कारोऽपि
। २७॥
पाशतुर्भुजलताडयलिशाखिकाऽव्या-
दासक्तपाणिदलकंकणिका च तत्र।