पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्गं ददाति, यच्छति दायति दयते वा इति मत्वा स्व-
भुजयोर्धारणे दानशोधनरक्षणरूपानांश्च हनुमान सत्वर-
मेव ज्ञातवानिति तात्पर्यम् ।। अत्र यद्यपि भुजस्य प्रकृतत्वं
न भाति तथापि तद्रूपतया वर्णनेन तद्वर्णनमेव ज्ञेयम् । इह
कविना "दो अवखण्डने, दाप लवने, डुदाञ दाने, दाण्-
दाने, दैप्शोधने, देङ् रक्षणे" इत्येवंरूपाः सर्वे दाप्रकृते।
रा दर्शिताः॥२३॥
मयुद्भवाऽर्पितमणिग्रहणक्षणेऽनु-
दग्याऽऽननस्य सुकपेनमितो भुजो यः।
न्यस्य स्वकेहिसमतां नतपाणिकोष---
जित.सन्मणीफणमणी मनुते स्तुवेतम२४
महीति॥मझुद्भवाऽर्पितायाः सीतादत्ताया (अभिज्ञान)
मणेग्रहणस्य क्षणेऽवसरेऽनुदग्यमवनतमाननं यस्य तथोक्त-
स्वकपनमितोयो भुजः स्वक आत्मनि अहिसमतां भुज-
गतुल्यतां न्यस्य संस्थाप्य नतो यः पाणिरेव कोषः कोषा
| कारकर इति भावस्तत्र जयतिराजति तथोक्तो यो मणिश्च
तो (क्रमेण) फणश्चमणिश्चतौ मनुते जानातितं स्तुवे नौमि ।
भुजः सपः कोषाकारः करः फणः । मणिश्च फणमणिरिति
तात्पर्यम् ॥२४॥
साध्य त्वङ्गमपायमित्यर्थः कार्यः ॥ "भङ्ग गात्रे प्रतीकोपाययोः
इत्यादि मेदिनीकोशे।