पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामः कथकान्वक्तृवृन्प्रति प्रदत्ता उती रक्षा येन तथोक्त
श्रीशदूतो विष्णु (राम) दूतो हनुमानिति यावत्, उदितमा
गतं (पूर्व प्राणिनं पापिनमाशयेति भावः) पात्य पात
नीयं यमदूतं प्रपात्य पातयित्वा ययोः (भुजयोः) मिक्ता
व्याजेन तस्य तुच्छस्य नीचस्य यमदूतस्य मुद्दरयुग दय
दधे तौ तस्य ( हनुमतः) भुजौ भज सेवस्व हे मित्रत्य
ध्याहार्यम् ॥२२॥
हत्याऽङ्गतोऽरिसुदृशां मृतभर्तृकाणां
दस्योः पृथोः स्वसहसा सहसा च हत्या।
यंत्रेण योऽगदमणे(जयोश्च तत्राऽ-
जानान्नु दाऽर्थचयमाशु विभुः स पायातू२३
हत्येति॥मृता भर्तारो यासां तथोक्तानामरिसुदृशां शत्रु-
स्त्रीणामङ्गतो भुजतो हत्या दूरीकरणेन (प्रियांवर
स्य खण्डकत्वादिति भावः) सहसा युगपद्धरामयोः
युद्धकाले स्वसहसा स्वबलेन पृथोजातस्थूलता
स्वशत्रोश्वाऽङ्गतो हत्याऽपसारणेन (सहसा पृथुता
तस्य च्छेदकत्वादिति भावः) स्वभुजयोश्चाऽङ्गा
धारणेन तवाऽङ्गन्दमणौ दाऽर्थचयं दाधात्वऽर्थसमुभा
माशु शीघ्रमजानात् । स विभुर्हनुमान् पायात् । ।
खण्डयतीति मत्वा शत्रुस्त्रियामङ्गदहरणे खण्डममा
अङ्गं दाति लुनातीति मत्वाशबोरङ्गदहरणेच्छेदन