पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतौ शिथिलीकरणे शक्तः समर्थस्तथाऽऽशु वशीकरणे कार्य
शूर एव यः(पुच्छ:)वशे स्थितमरिं मुञ्चेत्त्यजेन्नान्यथेत्यर्थः। स
शोभीकः शोभास्थानं सुकशैव कशापट्ट एव पुच्छो बहुशोऽ
निशं शौर्य बलं प्रातु पूरयतु भक्तेष्विति भावः । अत्र
शकारस्य द्वादशाक्षरिका क्रमेण कविना दर्शिता ॥२०॥
कण्ठोत्तमांगलसितौ सुसिताविवाही
रौप्याविव स्वतनुजाय हरेण दत्तौ।
सीदद्भिरेवमरिभिः प्रवितर्कितौ यौ ।
तावत्र शं वितनुतां कपिराजबाहू ॥२१॥
कंठोत्तमाडेतिकण्ठोत्तमायोर्गलशिरसोलसितौ स्थिती
रौप्याविव राजताविव सुसितौ सुश्तावही भुजगाविव
हरेण स्वतनुजाय हनुमते ( हनुमतः शिवांशजत्वं वर्तत-
एवाऽतएव “शंकरसुवन केसरीनन्दन” इत्यादि कवीश्वरैः
प्रयुक्तम् ) दत्तौ एवमिति रीत्या सीदद्भिः ( भुजाभ्यां ) दु:-
ख्यद्भिरारमियाँ तर्कितौ तौ कपिराजस्य बाहू अत्र शं शिवं
वितनुताम् ॥२१॥
पद्मेशनामकथकान्प्रति नृन्प्रदत्तो-
तिःश्रीशदूत उदितं यमदूतमन्ते।
पात्यं प्रपात्य मिषतो नु ययोर्दधे तत्-
तु,च्छस्य मुदरयुगंभज तद्भजो तो ॥२२॥
पद्मशेति ॥अन्ते मृत्युकाले पझेशस्य विष्णो रामस्य वा