पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वालधिर्वालहस्तो रयतोवेगेन विः पक्षी खमाकाशमिवैद् गतः
सन प्रथमो यस्मात्तथोक्तो वनौकाः कपिरस्मानय प्रबोधयतु
सर्वथाऽवधापयतु।अपि चाऽसमिन्द्रियं जित्वाऽन्यशत्रुकामा-
दिकं प्रत्याहातुमीहितवतो यस्य (वनौकसो मुनेः) बाल-
धीर्वबयोरैक्यारालवद्धीवृद्धिर्विरिव खमिन्द्रियं ( प्रति )
अगच्छत् सोऽत एवाऽप्रथमोऽपूर्वो वनौका वनागार-
स्तपस्वी प्रबोधयतु भवच्छेदनरूपं प्रबोधं ददातु । इन्द्रियं
जित्वाऽपि यस्य बालवबुद्धिः पुनरिन्द्रियं प्रति गतेदृशस्य
जस्याऽपूर्वत्वं सिद्धमेव । अन्यपरं समदं समानं इत्यत्र च
धनरुक्तवदाभासः, अक्षमित्यत्र जातावेकवचनम् ॥ १३ ॥
निन्ये यमाशुशमितां शमितस्वभक्ताऽऽ-
धि: शान्त एव हि हरिस्मरणे हनूमान् ।
पापिद्विषां च शमने स्वयमुटः स्व-
तुल्यं व्यधाच्छमिह गुच्छयतात्स पुच्छः।
निन्य इति ॥ शमिता स्वभक्तानामाधयो येन तथोक्ता ह-
स्मरणे रामरूपस्मरणे शान्त एव हनुमान यंशमितांशान्त-
व निन्ये पापिनां द्विषां च शमने नाशने स्वयमुद्भट उत्कटः
हनुमान् ) स्वतुल्यं स्वसदृशमुद्भटत्वमिति भावः । व्यधा-
गतवान्स पुच्छ इहशं शिवंगुच्छयतात् स्तबकयतु॥१४॥ .
कंदर्पदर्पदलनंगलनन्दिताऽहिं
ठं दध्युषोऽवतु कपेः स्तिमितः स पुच्छः।