पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्योमेति यावत् ।
आसारताम्' इति च्छेदेनाऽऽशु शीघ्र आसारतांधारासंपात-
भावं धरन्तीत्यर्थो ज्ञेय आसारवद्धि कान्तिप्रसारो भवति )
इति मिथ्यात्वहीनं सत्यं निर्दिशतीवोपदिशन्तीव ययोर्भा
कमान्तरवस्थेहस्था पादस्थेति यावत् । इनवेश्म सूर्यगृह
मामात यावत् । पतिगृहं च भजते श्रयति; हे हृन्मनस्ते
पद चरणे मारुतेरिति शेषः भज श्रय ॥७॥
प्रिय सर्वदैव बहुरक्ततराऽङ्गुलीषु
यः श्रीमतो हनुमतोऽघ्रियुगप्रकाशः।
श्रुत्यादिकीर्तितगुणो दशदिक्षु सूर्योs-
ती,न्धेऽयमित्यध्वगतः कविभिस्सवोऽव्यातूद
प्रिय इति ॥ रक्ततरास्वतिलोहितासु (अनुरक्तासुच)
अङ्कलीषु सदैव प्रिय् प्रिय इव भर्त्तवाचरतीति प्रियति ततः
शपायू पिित्रवाऽऽचरितेत्यर्थ यो हनुमतःपादयुग्मप्रका-
शः श्रुत्यादिषु वेदादिषु कीर्तिताः स्तुता गुणा यस्य तथोक्तः
माऽयं दशसु दिक्षु अतीन्धेऽतिदीप्यते इत्येवंरीत्या कवि-
भिरवगतस्तर्कितस्स वो युष्मानव्या पायात् ॥८॥
घातव्यभव्यसुरभिः सुरभिः सदा प्र-
णंदन्मनोभिरमरैर्भमरैरिवोच्चैः।
पापप्रतापसुसमापनतापरः सोऽ-
तुल्यः पुनातु पुरु पावनिपादपद्मः ॥९॥
जातव्येति ॥ प्रणंदन्मनोभिस्तुष्यच्चित्तैमरैरिव सुरेन्