पृष्ठम्:Samasakusumavali.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्पादकीयम्‌

संस्कृतभाषायाः युरुभदर्शनाय समासा आवरयका एव । तेषां सररूबोधाय बहूनि पुस्तकानि जातानि ग्रन्थाश्च ग्रथिताः स्वे नष्टाश्वापि । परन्त्वियं समासकुखुमावलिनांम रघुकरपुस्तिका ग्रहणधारणपटूनां बाानां समाससुखबोधाय सहकुर्वत्विति महत्या दृष्ट्या प्राचार्यः श्रीमांश्च नडिमिण्टि सर्वमङ्गर मनीषिवर्य इमां समासकुसुमावलिं व्यरचयत्‌। अस्यां कृतौ प्रतिसमासं तेस्तैः शोकोक्तैः रान्दैः विग्रहसदितसदाहत्य अस्या एव पुस्तिकायाः साहाय्येन स्वानपि शिष्यान्‌ पाटयित्वा तत्परम्परां सृष्टा च व्याकरणपाठनरारसानां कृते छघुरूपेण महत्पुस्तकं दत्तवानयं महागुरुवर्यः। वयं तु तान्‌ महाायान्‌ तेषां रिष्यांश्चापि न कदाऽपि दृष्टवन्तः श्रुतवन्तश्च । परन्तु तत्पाठपरम्परायाम्‌ अभ्यस्तवन्तोऽत्यल्पज्ञानिनो वयं पुण्यवन्तः । अस्माकं प्रत्यक्षगुरुवर्यः श्रीमान्‌ नरसिंहमूर्त्याचार्यः अस्य पाठनसमये एवसुक्तवान्‌ यत्‌- “यदि कोऽपि वाऽध्ययनपटुरिमं ग्रन्थम्‌ अधीतुसुत्सुकः तिं अस्य ग्रन्थस्य श्ोकेषु प्रतिश्टोकं तदतिरायां कथां बोधयति” इति । तद्विषये तु वयम्‌ अज्ञानिन एव परं पुण्यवन्तः किन्तु, वयं गुरुपादसेवका इति ॥

प्रकृते सर्वत्र प्रकारिताऽपीयं कृतिः केषुचित्पदेरोषु अस्याः नाममात्रज्ञानाभावादस्मात्‌ शिंशुमारसंशोधनप्रतिष्ठानाद्ध्याकरणाध्ययनजिज्ञासूनां सुरभ- बोधाय मनीष्यनुक्तेः तदतिरिक्तः दृष्टान्तश्च पुनरपि प्रकारितुं ज्ञातेः विनिधिता । एवमेव ग्रन्थस्थानां व्याकरणदोषाणां परिहरणे सहकृतम्‌ आदिरिखा इत्यस्याः संस्थायाः संस्थापकं मम मित्रञ्च श्रीकृष्णप्रसादमहं वन्दे ॥

अन्त्येऽस्य पुस्तकस्य मुद्रणाय सर्वथाऽपि सहकृताय मैसूरुनगरस्य वाणीसुद्रणार्यस्य अधीक्षकाय स्वयमेव श्रीभूषिताय श्रीनिवासाय मनःपूरवकानि अभिवन्दनानि व्याहरामि ॥

-डा. दिदिगि वंशीकृष्णः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Samasakusumavali.djvu/७&oldid=398445" इत्यस्माद् प्रतिप्राप्तम्