पृष्ठम्:Samasakusumavali.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ श्रीनडिमिण्टि सर्वमङ्गरमनीषिकृता

॥ समासकुसुमावलिः ॥

भूनायकं वा धननायकं वा

भजन्‌ भुवं वा धनमेति रोके । तद्विघ्ननाथं न भजामि किन्तु

सहस्रदास्तं प्रणमामि नित्यम्‌ ॥ श्रीमत्पाणिनिसूत्राणि समारोच्य यथामति । बारुव्युत्पत्तये कुर्मः समासकुसुमावछिम्‌ ॥

1.तत्युरुषसमासनिरूपणम्‌ तत्पुरुषोऽष्टविधोऽभूत्‌ प्रथमादिविभक्तिनञ्कृतेभदेः । उत्तरपदजनितार्था सुख्यस्तत्रेति पण्डितैः ख्यातः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Samasakusumavali.djvu/१०&oldid=398442" इत्यस्माद् प्रतिप्राप्तम्