पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/९०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नम इदुग्रं नम नम इदुग्रं नम था बिवासे ६,५१,४ नम इन्द्रेण सख्यं २,१८,८ नमः पुरा वे वरुणोद २,२८,८ नमस्त्री सुभसता १०,८६,६ नमसेदुप सीट ९ १३,६ नमस्ते अग्न भोजले ८०५,१० नमस्थत हव्यदाति ३,२,८ नमा गरसद्यो १,१५८८५ नमा तमल अमोस २,३०,७ नमाधि २०,३४,२ न] मृत्युरासीदमृत १०, ११९, २ न मृषा श्रान्तं १, १७९,३ नमो दिवे वृ १, १३६,६ नमो महमरो १,२७, १३ नमो मित्रस्य धरणस्य १०,३७, १ मोदकस्थि८, ३५, २३ नयइप ते ६ ६६, ४ यो, १४८,५ नयविधितो ८, १२, ४ नयं शुक्रोन दुराशी ८,२,५ नहिंसति ६३४, ३ नय संपृच्छे ८,१०१, ४ न यजमान रिष्यसि ८,३१,१६ अन्त्रि शादी ६,२४,७ नपर नान्टर २,४१,८ नयपुरा सहमा १०, १४ नये दिप्सन्ति १,२५,१४ नये हुआ परन्ते ८,१६, नयमीइति द्विप ६,४५,६ नवश्य से शवसान ८,६८८ नमस्य देवा देवता १,११५ न पाय धानायित्री भनु २,५२, १४ मात्र न १०८९ नयस्य व ४ नयम्य ४, ६, २,३८६ ७,२१,५ ८६८.१९ ऋग्वेदे सभाष्ये म ये दिवः पृथिव्या १,३३,१० नयपब्दिर १, ७४,७ नसको दक्षो न यो बराय मस्लासिव १,१४३.५ न गौरव विश्रुतं ७,६९,६ नरा दसिBI वये १०, १४३, २ भरावा शंसं १०,६४,३ नराशंस वाजिनं १,१६,४ नराशंसंटम १,१८, ६ नराशंसः प्रविधामानि २, ३, २ नराशसः सुपूदती ५,५,२ नराशंसमिह प्रिय १,०३, ३ मराशसस्य महिमानमेषा ७, २,२ नर(रासो नोऽवतु १०, १८२, २ नववा पणिना ४, २५, ७ नशे ये के चाहमदा १०,२००८ नवग्वास. सुतसोमास ५,२९, १२ ननु स्तोमममये ७, १५,४ नव यदस्य नवति ५१९,६ नवोनवर्त पुरो ८,९३,२ नया अरण्यानित्य १०, १४६,५ नवाएत निमसे १,१६२,२१ मवा उ ते तन्ना १०.१०, १२ नवाउ देवा १०, ११५, १ नवाढ मां वृजने १०,२७,५ नपाउ सेभो बृजिन ७, १०४, १३ नवानां नवतोनां १,१९१, १३ नवा नो भग्न था भर ५६८ विजानामि १, १६४,३७ न चोळवे नमते ६, २४, न वेपसा म तन्यतेन्द्र ६,८०,१२ मदो गुद्दा चट्टम १०, १०,७ नवोनो भवति १०,८५,१९ ध्ये १,१०५,१२ न सरकृवं मिमीठो ५,७६,३ जीते मर ५०५४,७ नाये ५,३७,४ नस सखा यो १०,११५४ नसयदक्षो ७,८६,६ [ ३९७० ]