पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृष्टो देवाय विनाया मन्त्रानुक्रमणिका कृष्टो देवादश्विनाचा ५,७४, १ वृणुष्व पाजः प्रसितिं ४, ४, १ कृणोत धूमं वृषणं ३,१९, ९ कृणोत्यस्मै वरिवो ४, २४,६ कृण्वन्तो रियो गये ९,६२, ३ कृतं चिद्धि ष्मा सनेमि ४,१०,७ कृतं न वी १०,४३,५ कृतं नो यज्ञं विदथेषु ७,८४, ३ कृतानीदस्य कर्त्वा ९,४७, २ कृते चित्र मरुतो रणन्त ७,५७,५ कृषि रत्वं सुसनितर्धनानां ३,१८,५ कृधी नो अयो देव १०, १२, को वामद्या करते ४, ४४, ३ कृष्ण व एम ऋशतः ४,७,९ को वेद जानमेषां ५.५३, १ को वेद नूनमेषां ५, ६९, १४ कृष्णमृत बेनिजे अस्प ९, १४०, ३ ! कृष्णां यईनीमसि १०, ३, २ कृष्णा यद्गोष्वरणीषु १०,६१,४ कृष्णा रजति पत्सुतः ८,४३,६ केतुं यज्ञानां विधस्य ३,३,३ केतुं कृण्वन् दिवस्परि ९,६४८ को श्रद्धा वेद वोषवाँ ३,५४,५ ८४१६ रु १०,९२, क्राणा रुद्रेभिसुभिः १,५८,३ को अस्य बेद प्रथमस्याइः १०, १०,६ क्राणा शिशुमंदीनां ९,१२,१ को मस्य५३२९ कोळंबध १३० [ ३९४५ ] कृधि रत्वं यजमानाय ७,१६,६ कृषनिरफाक १०, ११७,७ कृष्णः देतोऽरुषो १०, २०,९ कृष्णां नियानं हरयः १,१६४,४७ केतुं कृण्वन्नकेतचे १,६,३ के ते अग्ने रिंपदे ५,१२,४ के से नर इन्द्र १०,५०, ३ केसेन शर्मन्त्सचते ८,६०,१८ के मे मयेक वि यवन्त्र ५,२,५ केश्यकेशी १०, १३६, १ के वा नरः श्रेष्ठतमा ५,६१,१ को अमिमी हविया १,८४,१८ को मुद्धा वेद चोचत् कुत १०,१२९६ को अद्य नयों देवकाम ४, २५, १ को अस्य वीरः सधमादमा ४,२३,२ को ददर्श प्रथमं १,१६४,४ को देवयन्तमवज्जनं १,४०, ७ को देवानामवो भया ४, २५, ३ को नानाम वचसा ४, २५, २ को नु मर्या अमिथितः ८,४५५२७ को नुवां मित्रावरणा' ५,४१, १ को नुवां मिनस्तुत ५,६७,५ को न्वत्र मरुतो १, १६५,१३ को मा ददर्श कलमः १०,५१, २ को मुलाति कतम ४,४३, २ को चः स्तोमं राधति १०,६३,६ को वश्चात वसवः ४,५५,३ को वाँ दाशत् सुमतये १,१५८, २ को वामद्य पुरूणा ५७४७ को वोऽन्तर्मरुत १,१६८, ५ को वो महान्ति महया ५५९०४ को वो वर्षिष्ठा नशे १,३७,६ ऋतुप्रावा जरिता १०, १००,११ ऋतूयन्ति ऋतदो १०,६४,२ ऋतूयन्ति क्षितयो ४, २४,४ त्व इत्पूर्णमुदरं ८, ७८,७ अत्यः सम दोनता ७,८९, ३ कत्वा दक्षस्यतो ३.२,३ अदक्षस्य रथ्य ९,१६,२ करवा दा मस्तु श्रेष्ठो ६,१६,२६ करवा महाँ अनुध्वधं १,८१,४ अत्वा यदस्य तविषीपु १,१२८,५ ऋत्वा शुभिरक्षभि ९,१०२८ वादि द्रोणे अज्यसे ६.२,८ ये दक्षाय न. कवे ९,१००,५ क्रग्यादमा पहिणोमि १०,१६.९ कोळं यः