पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एता बो मन्त्रानुक्रमणिका पुता वो बम्युयवा २,३१,७ एना वयं पयसा ३,३३, ४ पुति प्र होता मतमध्य १, १४४, १ एना विश्वान्यर्थ मा ९,६१,११ एते असूममाशवो ९,६३,४ एना वो जानें नमसो ७,१६,१ पुते असममिन्दवः ९,६२,१ एन्दुमिन्दाय सिल्वत ८,२४, १३ एते व इन्द्र जन्तवो १,८१,९ एम्दो पार्थिव शर्षि ९,२९,६ एते त्ये भानवो वतायाः ७,७५, ३ एन्द्र नो गधि प्रियः ८,९८,४ एते त्मे वृथगग्नय ८,४३,५ एन्द्र याहि पीठ ८,३३, १३ एसेम्नेभिर्विश्व ७,७,६ बन्द्र याहि मत्स्व ८,१,२३ एते धामाम्याय ९,६३,१४ एन्द्र याहि हरिभिः ८,३४, १ एते धावन्तीन्दवः ९२१,१ एन्त्र माझुप नः १,१३,१ एते नरः स्वपमो १०, ७६८ एन्वाह नृपति १०,४४,३ एतेनाग्ने ब्रह्मणा १.३१, १८ एन्द्र सानसिं रषि १,८,१ एते पूता विपा ९,२२, ३ एन्ट्रस्य कुक्षा पत्र ९,८०, ३ एते पूता सूयांसो ९,११,१२ द्रोहि सीदतु १०,३३,५ एते पृष्ठानि रोदसो. ९,१२.५ एमिथुभिः सुमना १,५३,४ एभिर्न इन्द्राभिः ७, २८, ४ एचे मृष्ठा अमर्त्योः ९,२३,४ एते वदन्ति ऋतवत् १०,९४, २ एमिर्तृभिरिन्द्र स्वायुभिः ४,१६,१९ एभिनों अकर्मा ४, १०, ३ ते वदन्त्यविदन्नन। १०,९४,३ 12 श्रुते चाचा इवोरवः ९,२२, २ एभिर्भव सुमना अझै ४, ३,१५ एते विश्वानि वार्या ९.२१,४ एसा आमन् रेवतोः ६०,३०४ एवं शमीभिः सुसमी १०,२८,१२ एमाझुमारावे १,४,७ एवे सोमा अति वाराण्यध्या ९,८८, ६ एमेनं सृजना १,१,२ पुढे सोमा अभि गन्या ९,८७,५ एमेनं प्रत्येसन ६६४२, २ एते सोमा अभि प्रिय ९८३ एवाँ अभिं वसूयवः ५,२५,९ एते सोमा असृक्ष ९,६२,२२ पुवाँ अझिमजुर्यमु॰ ५,६,१= एते सोमाः पचमानास ९,६६९ एवा कधिस्तुवीरवाँ १०,६४,१६ एते सोमास भगवो ९, २२, १ एवन सदस्यं ७,४२,६ पुढे सोमास इन्दवः ९६०६०३ एवाग्निगत मेभिदा १,७७,५ पुते स्तोमा नरां नृतम ७, १९,१० वासह १०,११५,७ एतो न्वद्य सुध्यो ५,४५युद एवा च सरम १०, १०८ पुतो विन्द्रं स्वयाम शुद्धं ८,३५,७ एवा अज्ञानं सहसे ६,३८,५ एतो स्विचाम सखाय, ८,२४, १९ एवा न इन्दो सुभ्वं ९,७९,५ वो विन्द्वे स्तवामैशानं ८,८१,४ एवास इन्द्रोचयमम २,१९,७ तो मे गाव प्रस्य १०,२७,२० एवा दिसिन्दुना १०, १४४,६ एवं मरुत्रो अश्विना ५,२६,६ एवा तमाहुरुव ७,२१४ डु मध्यो मदिन्वरं ८, २४,१६ एवा ठा विश्वा चकूत्रांसमिन्द्रं ६,१५,१३ मनाद्गुषेण वयमिन्द्रवन्तो १,१५,१९ एवा से आ विसदो १०, २०,१० एना मन्दानो बदि ६,४४,१७ एवा से सुमति ५, २५, २ [ ३९३९ ] एवर ते