पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिप्रदुनयो अभि प्र दुसर्जनयो न ४, १९,५ सभि प्र भर घुपता पत्८,८९,४ मन्त्रानुक्रमणिका अभि वो देवीं धियं ७,३४,९ अभिवो यीरमन्धसो मदेपु ८,४६, १४ अभिव्ययस्य खदिरस्य ३,५३.१९ अभिधम लिये ८,१,२५ अभूदेवः सविता अभिब्लग्या चिवृद्रिक १,१३३,२ अभि झ्यावं न कुशनेभिः १०,६८,११ अभिनेते अद्विवः १,८०,१४ अभि प्रयोसि वाहला २,११,७ अभिष्टये सदावृधं ८,६८,५ अभि प्रयोसि सुधितानि ६, १५, १५ अभि सिमो अजिगात १,३३, १३ अभि प्र वः सुराधलः ८,४९, १ अभि प्रयन्त समनेव ४, ५८,८ अभि सुवानास इन्दवः ९,१७,२ अभि प्र स्थावाहेव ७,३४,५ अभि सूयवर्स नय १,४२,८ अभि प्रियाणि काव्या ९,५७५२ अभि सोमास अभि कोशम् ९,२३,४ अभि प्रियाणि पवते ९, ७५९ अभि सोमास समुद्रस्याधि ९,१०७, १४ अभि प्रियाणि पर्वते पुनान: ९,९७,१२ अभि स्वपूर्मिर्मिथो ७,५६, २ अभि प्रिया दिवस्पदं ९,१०९ अभि स्वरन्तु ये तव ८,१३,२८ अभि प्रिया दिवस्पदा ९,१२,० अभि स्ववृष्टिं मदे अस्य युध्य १,५२,५ अभिप्रिया मरुतो या ८,२७६ अभि हि सत्य सोमपा: ८,९८,५ अभिप्रेदि दक्षिणतः १०,०३,७ अभीक मासां पदवीः ३,५६,४ अभि ब्रह्मीरनूषत ९, ३३,५ भो३ दमेकमेकः १०,४८, ७ अभि सुवेऽभिभङ्गाय २,२१,२ अभी नया उत्स्व ४, ३१,४ अभिभूरद्दमागर्म १०, १६६४ II अभी नयन्ते बद्भुः ९, १००, १ अभी जो अन उक्थम् १,१४०, १३ अभि यज्ञं गृणीहि न. १, १५, ३ अभियं देवी निर्ऋतिः ७,३७,७ भी नो अर्प दिव्या ९९७,५१ अभि य देण्यदितिः ७, ३८,४ अभीममध्न्या उत ९, १९ अभि येवा विभावरि ५,७६,४ भीमवम्वत्स्वमिश्मूितपः १,५१, २ अभि ये मिथो वनुषः ७,३८,५ अभीमृतस्य दोहना अनूप १,१४४,२ अभि यो महिना दिये ३,५१,७ अभीमृतस्य विष्टपं ९,३४,५ अभि वस्त्रा सुयसनानि ९,९७,५० अभीवर्तेन इविया १०, १०४, १ अभीवृतं कृतनैर्विधरूपं १,३५४ अभि दक्षय ऊतये ८, १२, १५ अभी पतस्तदाभर ७,३२,२४ अभि वह्निरमर्त्यः ९९.६ अभि वां नूनमश्विना ७,६७,३ अभी पुणः सखीनां ४,३१,३ अभि वायुं वील्यां ९,९७,४५ अभी पु णस्त्वं रयिं ८,६३,२१ अभी स्वार्थः पौंस्यैः १०,५९, ३ अभि विप्रा अनूषत गाव: ९, १२, २ अभि विप्रा अनूपत मूर्धन् ६,१७,६ अभि विश्वानि चार्या ९,४२,५ अभीहि मन्यो तबसः १०,८३,३ अभुत्सु प्र देच्या ८,९,१६ अभिवृत्य सपलान् १०, १७४, २ अभूदिदं वयुनमो यु भूपठ १, १८२, १ दुपारमेत १,४६,११ अभि देता अनूषत ९,१४.२१ सभिवोर्चे पोध्यावतो ५,४१,८ अभुदु भा उ भंशवे १,४६,१ अभूतु दो बिधते रत्नधेयं ४,३४,४ मभूषा इन्द्रतसा मघोनी ७,७९३ भभूदुपा रुगपशुः ५,५५,९ मभूदेवः सविधा ४, ५४, १