पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ॒भिराष्ट्र- अ॒भिष्ट्ः १०, १०४,५ अ॒भिऽव॑यस्- यसः १०, १६०, १० अ॒भि॒ऽव॒वं [ भी] तः १०, १७४, ३ नं १०,१७४, १ अ॒भिवृदेवा ] १०, १७४, १. पदानुक्रमणिका अ॒भिशैा ता ७,२७,४. अ॒भिवौर-रः १०,१०३,५. अ॒भिऽ चा भो] -तः ८, ३९,५; १००, ९ १०, १७६, ३, तम् १, ३५, ४ ३, ४४, ५; -चा १,९६४, १९; – चाऽइव १०, ७३,२; ते इत्य॒भिवृ॑ते॒ ६,७०, ४. अ॒नृत्यं १०,१७४, २. अ॒भिऽवृ॑ष्ट—-टः ७,१०३,४० अ॒भिवेग- नाः १०, २७.१. अ॒भग्रजेत् जेभिः १,१४४, ५, जैन् १,५८, ५९,६८,३. अ॒भि॒व्य॑ ६,१३३, १, २. अभियु-१, १३३,४. अ॒भि शर्मा १०, १६४,३. अ॒मिस्तिस्तये ५,३,१२७४३१९ २६ - स्तिम् ३, ३०,१५, ३, ५, -स्ती: ८, ८९, ३: स्वे: १, ७१, १०; ९१, १५; ९३, ५, ६, ४२, ४, ७,१८५६११०३०, ७ ३९,६; १०४,९- अ॒भिशस्त॒िऽधान २ः३,३,६. अभिशस्तिषण-पाः ९, २३,५; १६,३०; - पाम्, ६,५२, ३. अ॒भिशस्तपात्- चा १,७६,३७,११,३ अ॒भाद्र ६,५४, २. अ॒मम् इनर्थः १०,१३८,५ भुभाव वाय॑ १,१८५१०१० १२१ अ॒मि॒िऽग्निष् - त्रिप॑ः ८, १, १२. अभी- धिर्यः ९,७९, ५; ८६,२७, १०,६६,८; - श्रियम् ८,४४.७:०२, १३; थिय | १, १४४, ६ : ६, ७०, १; - श्री १,८,१७,९१, ३: १०,१३०, ५० अ॒भिश्रोणत्- -त् ९,९७,४३. अ॒भऽश्वस् १०,९२,८ अभिश्वसत् सन् १, १४०,५. अभिष्टियः १,५२.४९ ११९,८५ ४,३१,१०; १०, २०, २१,१२९१, २, २४,१४; अ॒स्तन- ५,१०,५८३८,३८,८,१५, १२,४२७,१३; ५०१ ६७ १०६८,५०१०११८८४, २:१०,४४९९३, ११-टंभिः १, ४७५ १२९,९२४,४६. २, ५,१८,५,८३, १९, २०, ५३, ५, १, १५८,१, ४, १६, ४, ५,४१, ६,३३,५ ६७,११, ७, १९, ८ ९ १०६.१ ६१,२२. अष्टि- टिः १,९,१; ३,३४,४: १०,१००, १२ 108,90. अ॒कृत् कृत् ४,११,४२०, १९,४८,५ अ॒भि॒ष्टिऽयु॑ना–-न: ४,५१,७. --पा २,२०,२ अ॒भिष्टि॒ऽमत्- मत् १,११६,११. अ॒भिष्टि॑वस्वसं ३,५९,८. १०, १३१.५. अ॒भिस॑त्वन्- श्वा १०, १३,५ अ॒भि॒ऽसाच॒1 पाब्]- साच॑ः ६,१३,६; ७,३५,११; १०,६५,१४; सार्थम् ३,५१,२. अ॒भिऽसा॑त[त]- -ठाः ५,४१,१४, अ॒भिष्ट-- ३, ३५,१; १०,९१,५. अ॒भ्रसेन[श्ये॒ण]- •नात् ६,४४,१७. अभिस्तन-१,८०, १४. [ ४०८१ ]