पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अघ धारया मध धारमा गध्वा ९,६७,११ प्र जज्ञे तरणिमंस ९,१५१६ अध प्रियमिपिराय ८,४६,२९ अप्लायोगिरति दासद्न्यान् ८,१,३३ अ ययार गणे ८,४६, ३१ घ यदि पचमान ९, १०, १ मध पदाजाना गविष्टौ १०,६५,२३ अघ शुतं कवयं ७,१८,१२ अघ श्वेतं कलशं ९,७४,८ अघ श्वेतं कलशं गोभिरकम् ४,२७,५ अहम पस्याचंय. ५,९, ५ अथ स्मा ते चर्पणयो ६२५, ५ मधमान उदवता २,३१, २ अधस्मा नो वृधे भव ६,४६,११ अध स्मास्य पनयन्ति ६,१२,५ अस्या योषणा महो ८४६.३२ अथ स्वनाद्भुत विभ्यु १०९४११ स्वनान्मर १,३८,३० अथ स्वमस्य निर्विदे] १, १२०, १२ मघाकृणोः पृथिवीं २, १३, ५ धाकृणोः प्रथमं वीर्ये २,१५,३ मघा गाव उपमार्ति १०,६१,२१ था चिन्तु यदिधिपास १०,१३२,२ अधा वे अप्रति ८१३, १२ अधा एवं हि नस्करः ८,८४, ६ भधा नरोज्यो ५,५२, ११ घानो विश्वसौभाग १,४२६ मधा स्वस्म जेभ्यश्य १०,६१,१४ अथान्दस्य ७,८८,२ मघा मध्ये हदसमस ६,३०२ अधा मध्ये असे मा अवापि १, १०४, ७ अथा मही न मापश्यता ७,१५,१४ गया मानुसः सप्त वित्रा १४,३,१५ भयानः पितरः परास ४,२,१६ अघापि घोतिरम् १०१ परिवहनाभि २०१७,४ भधारपग्निर्मापी विधु ३.५३ धारते वृद्धिरीत ५४२०२ मन्त्रानुक्रमणिका अध्वर्गवो अधारयन्त वह्नयः १,२०,८ अघासु मन्द्रो मरतिः १०,६१, २० सधा ह यद्वयमग्ने त्वाया ४,२, १४ श्रधा हु यन्तो अश्विना ७,७४, ५ अधा हि काल्या युवं ५,६६,४ आधा दिवाल इन्द्रियं ९६,४,५ धादि विश्वसि ६, २, ७ सधा हीन्द्र गिर्वणः ८,९८,७ मधा होता न्यसीदो ६, १, २ अधान ए ५,१३, ४ माग्ने क्रतोद्रस्य ४, १०,३ अधा हाग्ने मद्धा निपद्या १०,६,७ अधि द्यामधार वृषभो ९,८५,४ अधि द्वयोरा उपयं वचः १,८३,३ अनन् ८,८३,७ अभि पुत्रोपमः १०,३३,७ अधि पेशांसि वपते ऋतुवि १,९२,४ अधि मृदुः पणीनां ६,४५, ३१ अधि यदस्मिन् वाजिनीव ९,९४, १ अधि यस्ती केशवन्ता २००३०५,५ अधि या वृदयो दिवः ८,२५,७ अधि श्रियं नि दूघुरचाह १,०२,१० अधिधिये दुहिता ६,६३,५ अधि सानो नि जिस १,८०,६ धन्वय सप्तति व सप्त च १०,१३,१५ भोपहरण ८७,१४ घोवासं परि माद १,४०, मधु प्रिये मधु ९.२, ३ मधुन् पियुषीमिपम ८,७२,१६ अधेनुं सा स्वयं विष १,११७, २ मध्वः कना २,१४६ मध्वः पयसोधा २,१४,१० अध्यवसांमधूर्ति ५,४३, ३ अध्वर्या तुहिरि ८८३२, १४ असा समुद्रम् १०.१०.३ २.१४, १ २,१४,४