पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुणी- पदानुक्रमणिका केट-टे ६,५४, ७. कृष्णी- णोः ७,७१,१. कुष्व १,१०,१; ६, १८,१५: ७, २२, ४, कुष्व १, केईल,ला- -लः १,७,१०, १३, १०; ४,२५,७, ७, १५४,१: २,२१४, २, ५२, ५, ६, २१, १८,५६ - लम् १,५७,६६ ४,३५,७, १०, १६,१३, १४५,२; ला ४, २५, ६, ८, ५२, ३०१०,१३८,६६ लान् १०,५१,८; शानि १०,५४, ५: -ले १०,५१,९. केवलsअघ['ला']- -वः १०, ११७६ ९ १०,४४,४. के किम्- द्र. १.२४,१२ नं १, ३३,१, २,३८, ५ः ४,२६, २, ७, १८, २५ ९२१६१०, ६, ७, ९५,५: - संस्य १०, १३६६ १,५५,५; - तांन् १,१४६,३, तेन ८,६०, १८; – वैभिः ३,६०, ७. कैतऽवेदसाः ९,१०४,३ कुतऽसाप्- -सापैः ५,३८, ३. शिनों- नौः ११४०८:१५१,६० ७६, केतु- सः १,२४,७; ; ; १९१४७, ७८,१, ८, १२,७ ४३,५ ९,७०,३८६, ५ ६ १०,७८, ०५ ९१,५; १११, ५; सर्वे १,१६६.१, १०, ३७१ः१,२७,१२; [९६.६६ १०३,१११३:१९, १२४,११; १२७,६; ३,१,१७; १०,४: ११, २, ५५, २; | कोकेडयातु- सुम् ७,१०४, २२. ६१३:५११,३७, ६३, २, ६७२ २, ९, ८६, ७ १०, ४५, ६, ८५,१९, ४९१२३९२,१९६४, १५, १५६२३ हमा २, ३,१२, ३६, १४; १८५६ ५,४४, ८ ६०.८; ६६,४,६,७,६: १०,८,१: ३५ ९ – सम् १,६,३६०७१,२, ९२, १ ११३,१५ १२४,५३२१४३३०८; २९.५३४,४४,७,४; १४,२ ५, ७,४ १, २, ४, ६,२,३७, ३३; ४२७,५६,०३:३४, ६ ८,४४,१००४; १,६४,८; १०.१ ५२८८,१२१२२, १३९ तू इति २,११, केतुमत् मन् ६, ४०,३१: मम्म् ८,५८, ३. हर्न हिम्-० के॒नि॒प -पाना॑म् १०, ४४,४. - यः १०,४४,१. केभिः किम्- द्र. कौरयाण- केवल आदिन् । 'ला]- दी १०,११७,६- केकी- ली: १०,१७३६६ केशंवत् - वन्ता १०, १०५, ५ कैसिन् शिनं: १, १६४,४४१८, १,३४: दिनां १,१०,३८२,६:३४८,१४ १२x १७,३; १०, १०५,२; - शिर्भिः १,९६, ४:८,६०, ४; -श्री १०,१०२,६; १३६,१५, कोपयः १,५४,४; कोपयत् १०, ४४,८; पर्यथ ५,५७, ३. सोम्य- नया १,१७१, २० कोश-१,११२, ११ २१६, ५, ६,५४,३३ १०,८५,७: शंम् १,१३५, २, ३,३३, १५, ४,१७,१६६ २०६५३६८५ ८; ८७२,८: १,१२, २३,४३६२, ६६,११ ७६.५ ८६१ ३ ५ ८७, १ ६,२०१०३:१०४१२; २६: १०८ १०,४२ः१,८७,२; शन् ६, ४७,२३९,८६, २०७१-१,४; ८२,८९,८८,६८,२०८२२९ ९.७५३७७१ १०, १००, १०३ रोम १ कौशयी- पीः ६,४७,२२, को किम्- द. डाणा ८,३,२१. [ ४२१५ ]