पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्त्रानुक्रमणिका रखना न यस्य स्वमा न यस्य भामासः १०,३,५ स्वनो न वोहमवान् ५००५,५ स्वमेनाभ्युष्या सुसुरिं २,१५९ स्वयं यजस्व दिवि देव १०,७७६ स्वयं कविर्विधर्तरि ९, ४७,४ स्वयं चित्स मन्यसे ८, ४, १२ स्वयं दधिध्वे सचिप ५५५, २ स्वयुरिन्द्र वराळसि ३,४५,५ स्वरन्ति वा सुते मरो ८३३, २ स्वर्जित महि मन्दानम् १०,१६७,२ स्वर्जेपे भर अस्य १, १३२, २ स्वर्णरमन्तरिक्षाणि १०,६५,४ स्वर्ण बोरुपसा ७,१०, २ ह स्वर्भानोरथ यदिन्द्र ५,४०,६ यंद्वेदि सुहशीकम् ४,१६,४ स्वबृद्धं हि त्वामहमिन्द्र १०,३८, ५ स्वश्वा पशसा यातमत्रङ् ७,६९,३ D स्ववा सिन्धुः सुरधा १०,७५८ स्वता स्वसे ज्यायस्यै १,१३४,८ स्वस्तये वाजिभिव ३,३०,१८ स्वस्तये वायुमुष ५,५१, १२ स्वस्तिदा विशस्पति १०,१५०, २ स्वस्ति न इन्द्रो वृद्धश्रवाः १.८९,६ स्वस्ति नः पध्यासु १०,६३,१५ स्वस्ति नो दियो अझै १०, ७, १ स्वस्ति नो मिमीचामश्विना ५,५१, ११ स्वस्ति पन्थामनु ५,५१,१५ तिम५५९, १४ स्वस्तिरिद्धि प्रपधे १०,६३,१६ स्वादव सोमा ८,२,२८ स्वादिष्टया मदिया ९१, १ पवस्व दिध्याय ९,८५७६ स्वादुपसदः पितरो वयोधाः ६,४५,९ स्वादुष्किलाएँ] मधुमाँ ६४५, १ स्वादुष्टे स्तुसंसुदे ८, १७,६ स्वादो पितो मधो पितो २,१८७, २ स्वादोरभक्षि वयसः ८,४८, १ स्वादोरित्या विश्वतो १,८४,१० स्वाथ्यो दिवा सप्त १,७१८ स्वाध्यो वि दुरो देवयन्तो ७, २, ५ स्वायुधं स्ववर्स १०,४७,२ स्वायुधः पवते देव इन्दु ९,८७,२ स्वायुधस्य से सतो ९,३१,६ स्वायुधः सोतृभिः ९.९६,१६ स्वायुधास इक्ष्मिणः ७,५६, ११ स्वाग्देवस्या २०, १२, ३ स्त्रााकृतस्य तृम्पतं ८, ३५, २४ स्वाहा कृतायाँ ९, १०२, १३ स्वाहात धरुणाय ५,५,११ स्वाहा यज्ञं ऋणीतने १,१३,१२ स्विमा यदनधिति १,१२१,७ ईसः शुचिषद्वसु ४,४०५५ हंसाइव कृणु लोक ३,५३,१० हंसाइब श्रेणो ३,८,९ हंसावित्र यथो ८,३५,८ हंसासो ये यां मधुमन्तो ४,४५,४ हंसरद सखिभि १०,६५,३ हतं च शत्रून् यवतं ८, ३५, १२ हरी वृत्र सुदानव १,३३,३ इतो वृवाण्याप ६,६०,६ इनामैनाँ इति स्वष्टा १.१६१,५ हन्ता वृत्रं दक्षिणेनेन्द्रः ८,२,३२ हन्ता युमि ७, २०, २ इन्वाहं पृथिवीशिमां १०, ११६,९ इन्तो नु किमामले ८,८०,५ इये जाये मला १०,९५, १ हये देवा गूथमिंद्र २,२९,४ हपे नरो मरुतो मृळता ५.५७,८ ५८,८ इयो म विहाँ भयुजि ५,४६,१ यो धूमकेत ८,४३,४ हारे हि योनिमभि १०,१६,२ हरियता वर्षमा १०,११२,३ हर जन्म ९, ७२, ३ हरिश्मशाद १०९ge हरिः सुजानः पथ्य ९९५,२ हरी नुकं २,१८,३ [ ४०३१ ] हरी नु के