पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से न इन्द्र सन इन्द्र स्वयताया ७,२०,१०, २१,१० सन इन्द्रः शिवः ८,९३,३ सन इन्द्राय यज्य ९.६१,१२ सन ईळानया सह ८,१०२,२ सन ऊर्जे व्यव्ययं ९,४९,४ स नः क्षुमन्तं सद्ने १०,३८,२ स नः पत्रिः पारयाति ८,१६,११ स नः पवस्व वाजयु° ९,४४,४ स नः पवस्व शं गये ९, ११,३ स नः पात्रक दीदिवो १,१२,१० स नः पात्रक दीविहि ३,१०,८ स नः पितेव सूनवे १,1, s स नः पुनान वीरवतीम् ९,६१,६ स नः पुनान स्तोत्रे ९,४०,५ स नः पृथु अवाय्यम् ६,१६, १२ सनसाइपं पशुम् ५,६९,५ सनद्वाजं विप्रवीर १०,४७,४ सनचित्राभिरवि ४,३२, ५ स नः शकशिदा शकद् ८,३३, १२ सन. शर्माणि वीतये ३,१३,४ स नः सिन्धुमिव भावपाति १,९७,८ स नः सोमेपु सोमराः ८,९७,६ स नः स्तवान गायत्रेण १, १२, ११ स नः स्ववान... यि ८,२४, ३ सना च सोम नेपि च ९,४,१ सना ज्योतिः सना ० ९.४.२ सनाता का चिभुवना २,२४,५ सना ता त दन्छ नव्या ६.१५४,८ सना जा त इन्त्र भोजनानि ७,१९,६ समारसनोच्य अचनीरवाध २,६२,१० सना दक्षत मधुम् ९, ४, ३ सनाने मृणसि यातुधानानू २०,८७,१९ सनदेव सव रायो ९,६३, १२ सना परि भूमा १,६१,८ सना पुराणमध्येमि ३,५४, ९ सलामानासियो १०,०३६ नागो९, १२, १३ समायु नमसा नथ्यो १,६२,२९ मन्त्रानुक्रमणिका सन्तिः सुसनितरा ८,४६, २० सनिता विप्रो भर्वद्भि' ८,३,३६ सनितासि प्रवतो दाशुषे ७,३७,५ सनिर्मित्रस्य पप्रथ ८,१२,१२ सनीव्याभिर्जरितारम् ६,३२,४ सनेम तत्सुसनिता १०,३६,९ सनेम तेऽवला नव्य ६.२०,१० सनेम ये व अतिमि २,११,१९ सनेमि कृभ्यास्मद। ९,१०४६ सनैमि चक्रमजरं १, १६४, १४ सनेमि त्वभरमवाँ अदेव ९,१०५६ सनेमि सख्यं स्वपश्यमानः १,६२,९ सनेम्यस्मयुयोत ७,५६,५ सन्ो अध वसुन्तये ९,४४,६ स नो भर्प पवित्र आ ९,६४,१२ स नो अर्पासि दूयं ९,४५,२ स नो ज्योतीपि पूज्यं ९,३६, ३ सनो दूराचासाच १,२०, ३ स नो देव देवता ९,९६,३ स नो देवेभिः पवमान ९,९३,४ सनो धीतो वरिया ५,२५,३ स नो नव्येषिमंन्तु १,१३०,१० सनो नियुद्भिः पुरुहूत ६,१२,११ स नो नियुद्धिरा पृण ६,४५, २१ स नो नृहं नृतमो १,७७,४ सनो नेदिष्ठं ददशान १६१२७, ११ सनो बोधि पुरा ६, २१, १२ सतो बोधि पुरोळादा ६,२३,७ सनो बोधि ध्रुधी हवम् ५,२४,२ सनो बोधि सदस्य २,२,११ स नो भगाय यायचे पुणे ९,६१,९ स नो भगाय वायने :९,४४५ सोमवानांप ९,१०४,५ सजो मद्राभिरपरे ६,१६,२ सनो महाँ अनिमानो १,२५,१३ सोमियम,४४.१४ सन २२०, २ सोभरे ७,१५११ सनो राधांस्या [ ४०२१ ]