पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वेपामिह स्तुहि विश्वेपामिह स्तुहि ८१०२,१० चीकु चिदात्मानुभि १,६,५ चीकु चिद् हळहा पितरो १,७१, २ बीपत्मभिराशुहेमभिवां १,११६, २ चोतिषं त्वा कवे ५, २६, ३ वीवी जनश्य दिव्यस्य ९,९१, २ वीन्द्र यासि दिव्यानि १०, ३२, २ वीरस्य नु स्वयं ३,५५,१८ चीरेण्यः क्रतुरि १०,१०४,१० खोरेशन बनवद् २.२५, २ वृश्चिारण ८,६६,८ वृकाय चिजसमानाय ७,६८,८ 1 वृक्षाश्चिन्मे अभिपिरये ८,४,२१ वृक्षेवृक्षे नियता १०, २७, २२ वृज्याम ते परि द्विषो ८,४५,१० वृक्षै यन्नमसा ६, ११,५ वृत्तेच यन्तं बहुभिर्बसम्यै ६,१,३ वृत्रसादो वर्लनः ३४५,२ वृत्रस्य वा श्वसवादीषमाणा ८,९६,७ वृत्राण्यभ्यः समिधेपु ७,८३,९ वृत्रेण यदद्दिना विश्रद्] १०,११३,३ पृथा कीकत इन्दवः ९,२१,३ वृषणं त्वा वयं वृषन् ३,२७,१५ नृपणं घोभिरस्तुर ९६६३,३३ वृषणश्वेन मरुतो ८, २०, १० वृषण अभी ८.३३, ११ पश्चि] कृपपणास १,१३९,६ बृपभं चर्षणीनां ३,६२, ६ नृपभो न विस्मद्रो १०,८६,१५ वृषाकपायि रेवति १०,८६,१३ चूषा मायावृषविन्द्र ५,४०, ३ बृपा आवादृपा यो ८,१३, ३२ I KOF3 1 विश्वेषु हि त्वा सवनेषु १, १३१, २ विश्वे हि त्वा सजोषसो जनासो ५,२३, ३ विश्वे द्वित्वा सजोपलो देवासो ८,२३,१८ विश्वे हि विश्ववेदसो ५, ६७,३ विश्वे हि मा मनवे ८,२७,४ विश्वे झस्मै यसताय २,१६,४ विश्वैर्देव स्त्रिभिरेकादर्श ८,३५०३ विश्वो देवस्य नेतु° ५,५०, १ विश्रो यस्य मते जनो ९,३५,६ विश्वो विद्याया अति १, १२८,६ विश्वो ग्रन्यो अरि १०,२८,१ विषं गर्वा यातुधानाः १०,८७,३८ विषा होत्रा विश्वमश्नोति १०,६४,१५ विवाह्यग्ने गुणते ४, ११, २ विपु द्वेषो व्यंतिम्] ८,६७,२१ विपु विश्वा अभियुजो ८,४५८ विपु विश्वा भरातयो १०, १३३, ३ मिपूचा स्वधा मनु ८,३२,१९ विपुचो अश्वान्युयुद्धे १०,७९, विषू मृधो जनुषा ५,३०,० विपूवृदिग्दो अमत्रे १०,४३, ३ विषेण भगुराबता १०,८७,२३ विष्टम्भो दिवो धरुणा९८९, बिष्ट्वी शर्मा तरणित्वेन १,११०,४ बिष्णुं स्तोमासः पुरुइस्मम् ३,५४,१४ विष्णुरित्या परममस्य १०,१,३ विष्णुर्गोपाः परमं ३,५५,१० विष्णुर्योन कल्पयतु १०,१८४, १ विष्णोः कर्माणि पश्यत १, २२,१९ विष्णोर्नु के वीर्याणि १,१५४,१ विपर्धसो न १,७२,१० वि सद्यो विश्वा हंहितानि ७, १८, १३ विसर्माणं कृणुहि चित्रमेषां ५४२९ दि सुपर्णो वान्तरिक्षाव्यस्य १,३५,७ वि सूर्यो श्रमति न श्रियं ५,४५, २ वि सूर्यो मध्ये समुद्र १०,१३८,३ विदि स्वामित्र पुरुषा १०, १९२,७ मन्त्रानुक्रमणिका वि हि सोतोरसृक्षत १०,८६, १ विहि क्षेत्रा सचीवा ४,४८,१ विहाख्यं मनसा १,१०९, १ वीलुपरिभिर्मरुत ८, २०, २ बोळी सतीरभि धोरा ३,३१,५ बीतिहास ८,३१,९ चीती यो देखें मत ६,१६, ४६ वृषा ग्रोवा