पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वि पथो वाजसातये विपथो वाजसातये ६,५३,४ विपश्चिते पवमानाय ९८६,४४ नुक्रमणिका विश्वमस्यां नानाम विया जानाति जसुरिं ५,६१,५ विया सृजति समनं १,४८,६ चिपाजसा पृथुना ३,१५, १ विये ते भेजिरे ७, १ विपिमोरहिमायस्य हळहा. ६, २०, ७ विये दधु शरदं ७,६६, १९ विपूषनारा ६,५३,६ वि ये आजन्ये सुमुखास १,०५,४ चि प्रक्षो ने मघवानो १, ७३,५ दियो मे ९,६८,३ वि पृष्ठामि पाक्या १,१२,४ वि यो रजस्यमिमीत ६,५,७ विमं विप्रासोऽयसे ८.११,६ वि यो ररश ऋषिभि' ४,२०,५ चिम होतारमई ८,४४,१० चियो बत्रोध १,६७,९ वि मथत देवजुष्टं १०,४०,४ विरक्षो वि सृषो जहि १०, १५२,३ वित्रस्य वा स्तुवतः सहसो ८,१९, १२ विराट् सम्राइविश्वी १,१८८,५ विप्रा यज्ञेषु मानुषेषु ७,२,७ विरामित्रावरुणयो १०, १३,५ विप्रासो न सन्मभिः १०,७८, विरूपास इपय १०,६२,५ विशेभिर्वित्र सन्त्य ५,५१, ३ दिवाळू वसेषु ठित १,५८,४ विभवार वाम १,२२, ७ वि वृक्षान्छन्त्युत इन्ति ५,८३, २ विवृत्रं पदेशो ययु० ८, ७,३३ विभक्कासि चित्रभानो १,२७,६ विभादा देव सुरण: ३,३,६ विदेष यन्मा चित्रणा नजान ३,३२,१४ विभिया पुरं रामथा १०,६७,५ विव्ययथ महिना वृषत् ८,९९,२३ H विभिचात ८२३८ विभिधया परि १०,४८६ विभु प्रभु मधर्म २,२४, १० विशां राजानमद्भुतम् ८,४३,२४ विधर्ति घिम ८, १९, २ विश कवि विज्ञपति रावतीनां ६,१,८ विभूषनम्न उभयाँ ६, १५,९ विशा कवि विश्पति मानुषीणां ५,४,३ विधाजोतिषा स्वः देवास्त ८,९८, ३ विशां कषि विश्पतिं मानुषी ३,२,१० विभ्राता स्त्र. येनेमा १०, १००, ४ विंश गोपा अस्य चरन्ति १,९४,५ विभ्राजमान उपस ग्रुपा ७,६३,३ विशामासामभयानाम् १०,९२,१४ विश्राद् बृहत्पिवत १०, १७०, १ विशोविश ईदयमध्दरपु ६,४९, २ विश्राद् बृहत्सुभुतं १०,१७०, २ विशोविशो यो अतिथिं ८,७४, १ विमपाय रशनाम २,२८, ५ विश्पति यद्गमतिथि नर ३,३,८ चिमुळीकाय ते मनो १,२५,३ वि मे कर्णा पतयतो ६,९,६ विश्रयन्तामुर्विया २,३,५ विश्रयन्तागृतावृधः प्रये २,१४२,६ वि श्रयन्तामृतावृधो द्वारो १,१३,६ विमेव पन्त ३,५५,३ वियतिरो धरणमच्युतं १,५६,५ विश्वं सत्यं मघवाना २, २४,१२ वि यदस्थायजतो १, १४१, विश्वकर्मन् हविषा १०, ८१,६ विश्वकर्मा विमना १०८२२ यि यदद्देर दियो ८,९३, १४ वि यद्ररासि पर्वतस ४,३१,८ विश्वजित धनलिते २,२१,१ : वि यद्धाचे कोस्तासो ६,६७,१० दि यस्य ते अयानस्या १०,११५,४ वि यस्य ते पृथिव्यां पाजो ७,३,४ विश्वतःलत १०,८१, विश्वदानी सुमनस स्याम ६, ५२, ५ विश्वमस्या नानाम चक्षसे ९,४८८ [ ४०११ ]