पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनोजसपणा मनोजवसा यूपणा ८, २२, १६ मनोशवा अयमान ८,१००८ मनोन पुने १०,६९,३ मनो न योऽध्वनः १,७१९ मनो न्वा हुयामदे १०, ५०, ३ मन्त्रमयं सुधितं ७,३२, १३ मन्यता नाः कविमन्तं ३,३९,५ मदन्तु वा मघवचिन्द्रेग्दवो ८,४,४ मन्दन्तु वा मन्दिन १,१३४,२ मन्दसान स्वादृषि १०,७३, ५ मन्दस्व होत्रादनु २,३७,१ मन्त्रावर ८,६,३३ मन्दामहे दशवमस्य १, १२२, १३ मन्दिष्ट यदुने कान्ये १,५१,११ होवा ३,२,१५ मन्त्रं होवारसुशिजो नमोभिः १०,४६.४ मन्द्रं होवारमुशिजो यविध ७,१०,५ मन्द्र होवार मन्द्रविडा उर्वणि ८.४४६ १,१४१,८ ९६, १ मन्द्ररूम कवेर्दिस्यस्य ६, ३९,१ मन्द्रस्य रूप निविदुमैनी पिणः ९,६८,६ मन्त्रा] कृणुध्वं यि १०,१०१, २ मन्द्रो होता गृहपति १,३६,५ १०,८३,१ मभ्ये त्या पशि ८,९६,४ समधन से मघवन् ४, १८,९ अमश्चन श्वा पुर्यात. ४,१८,८ कुवा दिम्पः १०,११६, ३ परिमा १६१२२, २ मर८०१.१९ १०,१२८, २ मम मम दिया राष्ट्र ४,४३१ मम गुवाः ॥ १०,१५१,३ २१८,७ २०५१९८१ १०,१२५,४ विमा १०, ११८३ महाँ इन्द्रः ऋग्वेद सभाध्ये मयो मेरः ३, १, ३ मयोभूयो अभि १०,१६९, १ मरुतः पितुना १, १५, २ मरुतो मारुतस्य ८, २०, २३ मरुतो यह घो दिवः ८,७,११ मरुतो यजू वो बल १,३७, १२ मस्तो यस्य द्वि क्षये १,८६,१ मरुतो वळुपाणिभि, ३८,५१ महत्वतो अतीवस्य ५,४२,६ मरत्वन्तं वृषभं ३, ४७, ५. ६, १९,११ मरुत्वन्तं हवामद १,२३,७ मस्वातसृजीपिणं ८,७६,५ मख्त्वौँ इन्द्र मीठ्ञः ८,७६,७ महत्त्वाँ इन्द्र बृषभो ३,४७,१ मसु वो धीमहि ५,५२,४ मरुत्स्तोत्रस्य वृजनस्य १,१०१,११ मश्रिो नृथ्वो रुपमवक्षस ८,२०, २२ म भमत्यस्य ते ८,११,५ मर्माण से कर्मणा ६, ७५, १८ मजानास ९,६४,१७ मर्यो न शुभ्रस्तनं ९,९६,२० मह उमाम सबसे ८.९६,१० महासोमो सदियः ९९७,४१ महतां हमविरं १०,५११ महत्तः कवयः ३, ५४, १७ महत्तश्राम गुर्दा १०,५५३ महत्य महवामा नृणीमहे १०,३६,११ मवर्कर्म्यः ४,३९,२ महविश्वमिन्द्र १,११९, १ महश्रिम एनसो ४, १२, ५ महः स राय एपते १, १४९, १ महः मु वो भर मिषे ८,४६.१७ महाँ भयो वृने ३,३६,४ महरि महिय ३,४६, २ मही असिसोम ९,६६, १६ महीध्वरस्य ७, १११ महाभादियो नमसोप ३,५९,५ महाँ पर १.०५ [ ३९८८-]