पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अह्मणस्तरभवद्यथा ब्रह्मणस्पतेरभवद्यथा २,२४,१४ ब्रह्मणस्पत सुयमस्य २,१४,१५ महह्मणानि सविदानो १०, १६२, १ ब्रह्मणा वे युज ३,३५, ४ बरह्मा ७, २९,२ ब्रह्म प्रजावदा भर ६ १६,३६ ब्रह्मा कृणोति वस्यो १,१०५, १५ झाण इन्द्रोप यादि ७,२८,१ माण महादाइस ६,४५,७ ब्रह्माणात्वा वय युजा ८,१५३ झाणि मे भव्य. १,१६५,४ ब्रह्माणि हि चपे ६२३, ६ मला व इन्द्र शिवण ८,९०.३ ब्रह्मादेवानो पदवी ९,९६,६ माक्षणादिन्द राधस १,१५,५ माह्मणास पिता ६,७५१० ब्राह्मणास सोमिनो ७, १०३,८ ब्राह्मणासो अतिरा ७,१०३,७ माह्मणोऽम्य मुखमासीद् १०,९०, १२ भ मग एवं भगवाँ ७,४१,५ भग धिय यायव २,३८,१० भग प्रोभंग ७,४१, ३ भगवस्य ते वयम् १,१४,५ भगस्य स्वला बगस्य १,१२३,५ भद्र] यह चूण १०, १६४,२ a भत्र कर्ण शृणुयाम १८९८ भकिम् ४,११,१ भनो अपिवाय १०, २०१ भङ्गमित्रामा ५,३०, १२ भवता] ७,९६,३ भाभर ८,९३,२८ [भ] [मन जुध्ध ८,१६, भद्रा बंद १०,६९, १ हरियाय १,११५, ३ एयनीक ४, ६, १ ४,९१,३ ऋग्ववे सभाष्ये भूम्या अन्त भद्रा दक्ष उर्षिया ६६६४,२ भवा वस्ना समस्या ९,९७, २ भो नो अनिराहुवो ८, १९, १९ भद्रो भट्टया सचमान १०, २, ३ भरद्यदि चिरतो ४,२६,५ भरद्वाजाय सप्रथ ६,१६,३३ भरद्वाजायात्र धुक्षत ६४८, १३ भरामेध्म कृणवामा १४,४ भराय सु भरत भागम्, १०, १००, २ भरेषु हन्यो नमसोपसयो २,०३,१२ भरेजिन्द्र सुहव १०,६३, १ भग ह नामोव १०,६१,१४ भवानी वाध्यक्षोत १०,६९,५ भवा नो अमेऽवितोठ १०,७,७ भवानो सुमना ३, १८, १ भवा मित्रो नग्यो १,१५६, १ भवा वरूप गुणते १,५८९ भवा वरूथ भघवन्मघोना ७,३२,७ भारतीळे सरस्वति १,१८८,८ भारती पवमानस्य ९८ भारस्वती नेत्री सूनुताना १,९२,५ भारस्वती नेनो सूनुभनामचेति १,११३,४ मिनपुरो नवतिमिन्द्र १,१३०,७ मिनद्विरि शवसा ४,१७,३ भिभि २,१५,८ भिन्धि विश्वा अप दिए. ८,४५,४० भीठाय नावनानाथ ५,७८,६ भीमो विवेकायुधेभिरेषाम् ७,२९,४ भुज्युमस पियो १०,६५,१२ भुरम्नु नो यशसः १०,७६,६ वस्तिस्य मज्यों ९३४,४ भुवनस्य पिवर गीर्भिराभी ६४९,३० भुवनुमंद ऋत्वस्य १०,८,५ भुवस्वमिन्द मह्मणा १०,५०,४ भुवो जनध्य दिव्यस्य राजा ६.२२,९ भुवो पशस्य राजसथ १०,८ भुत्रो विद्या बामदवस्य ४,१६,१८ भूम्या भवपकर१०,११४,१० [ ३९८६ ]