पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| पपर्व ] वध्योऽभविष्यत्स मैंमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वमेष युष्मत्प्रियेप्सया । चाह्मणद्वेपी यज्ञद्वेषी च राक्षसः ॥ २६ लोशा पापात्मा तस्मादेष निपातितः । देता चाप्युपायेन शक्रदत्ता मयानघ ॥ २७ धर्म लोसारो वध्यास्ते मम पाण्डव संस्थापनार्थं हि प्रतिक्षैपा ममाच्यया || २८ | सत्यं दमः शौचं धर्मो हीः श्रीर्वृतिः क्षमा । तत्र रमे नित्यमहं सत्येन ते पे ॥ २९ द्रोणपर्व इति श्रीमहाभारते द्रोणपर्वणि पट्पञ्चाशदधिकशततमोऽध्याय ॥ १५६ ॥ पायेन - Dna Ds & 8 ( Gs missing) पातित घा ) Dr & वर्णेन वि( Drom )निपातिस 5 Drom 25 (of v] 23 ) एन ) - Ds महाइवे महामृये) 152 शक्या कर्ण कथचन Kis Die, Boवै ( for] स ) - Dc= एवं G 31 तया मृधे 28 DIom 26 ( ef v 1 33 ) -j T G2 1 पराधी ( for मयान) Csन (for नि ) f) ofz प्रष्ट्रया Sn Ki Dhaप्रियेच्छया [for c | IDs ready 26° 28th nag 27 Ds om. gyal (of 123} Do reads 27 on Arg ) Pni पज्ञवाच मापामा Data Ala-6 मंडवा ( Ms-5 होता ) च पा' Daन धर्मगोपा Dna M13 पुष D16 एव ( for एप ) ELD 4-8 पंसिठा, D2 न' [2] Dosसा ( for ) 111 * { for Da [भ] भ्युपायेम | 28 Da reads 284 on marg (1) त) his=s [ lax TG14 धर्मवि (for धर्मस) Ds गोठारो (for D. मेघ गोसारी - Do रस्मास (for अध्याय) — IDs oxa 2ged – Ka धर्मसंस्थापनाप ई Dna In 118 'पनामय (Ds येव) - 85 प्रतिष्पा D2 शेये ( for 'झेपा ) Daमया कृता 8 (g)मयोधत] [ for माध्यमा) Bs Do 29 ) 51 यम ( for दम ) — * } G1_t x ranay ही भी for श्रीर) GI मदि 7 [7.15638 न विपादस्त्वया कार्यः कर्ण चैकर्तनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥ ३० सुयोधनं चापि रणे हनिष्यति घृकोदरः । तस्य चापि बधोपार्यं वक्ष्यामि तत्र पाण्डव ॥ ३१ बर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश || ३२ लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तर | दहत्येप च वः सैन्यं द्रोणः प्रहरतां वरः ॥ ३३ – * } &t Dn_D‡15 Des Ds 1 भवन्, (for प्रति) वज्ञ) { for रमे) यंत्र ( for भूमे D11 भवन्, Gs Ds यत्र तत्र न मे है - " } Da सखे (for अह) Bla केराचे (sic ) ( for ते शरे ) Dur 11यह तन्त्राभव स[ Dos 'दत, [D] *य सेदा 30 ") 63 सा ( for द) Dos Daमनादस (for न विवादस) - * ) Ds उपदेप्यामि (for 'क्ष्यामि ) Ba उपायेन (for य ते ) d3 Dos से GsMz5 रई (for a } B1 Do भहरि [Do 'नि) ष्यसि Ca बिपति (For सहि ) Ds T 31 # Bs Dex दुर्योधर्न ( for सुयो) ³) Dz वधियति ( for इनि) – * } 41 Ba 5T G±stracap मपि and D+ तस्य चापविधोपाय (Brd) =t j Dot चहये तत्र पाहव. DI11 विवये (Dr क्षे) तय पोरव 32 ) Dev Du1 सुमछ| Dor तुमलुम (for इमु हम्) 61 चैए Ka चैव (for ध्वेष ) Di हमपा] Dnt D1 Ds स्वजरीयानां { for यानि } ● समतत (lor दिशो दश) 33 ) 1 Dct Dam Da द्वि (for य ) - ") àK ( IEsmoissing) I ( fur -लक्ष्या ) Drs is (GamUBLDg ) लक्षा कौरव्य (for च्या) hi Disप्रति (for तर ) ० ) B1 Det Iars Gi his 3 एव ( for पृष} Da49 Diबर ( for च द ) Dat रुपये (lor ससैन्प) [ 603] c76248 87 par 7182 f