पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वं ] वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वमेप युष्मत्प्रियेप्सया | ब्राह्मणद्वेपी यज्ञद्वेषी च राक्षसः ॥ २६ म लोप्ता पापात्मा तस्मादेष निपातितः । ता चाप्युपायेन शऋदत्ता मयानव ॥ २७ धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव प्रस्थापनार्थं हि प्रतिज्ञेषा ममाव्यया ॥ २८ सत्यं दमः शौचं धर्मो ह्वीः श्रीर्वृतिः क्षमा । तन रमे नित्यमहं सत्येन ते चपे ॥ २९ पायेन - ) Dha D148 (G6 MISSIAg) पातित या) Dr 8 वर्णेन वि( Dr om ) निपादित 5 Dsom 25 ( of - 1) Ds एन) महादधे) 157 ha R1a D10 च Bs ( for स) इति श्रीमहाभारते द्रोणपर्वणि पट्पञ्चाशदधिकशततमोऽध्याय ॥ १५६ ॥ 26 Drom 26 { cf v ] 23} पाची (for मया न ) BaK1 वेडया |1ls reads 26°28h on Warg 1) A) प्यास) है Tina is 1 23 ) माध्यया) द्रोणपर्व Is प्रतिष्पा 1 महाइवे Gt Ali कश्या कर्म कथचन 27 Drom 27s (of v 1 23 ) Do reads 27 on org - Dns यज्ञदता चपापारमा Ds & ble-s मंडवा (3ॉs 'बोसा) छपा Dsन धर्मगोठा पा 5) Dos Bls पुष Da (kor एप) - } 1111 Dy 29 सिग। अ६ ( for (f ) Daat (forna) Ds []] म्युपाम - Daz एवं या मृ --} 28 De rendi 28ª on marg)Mi-sfor TG14 धर्मवि (Lom धर्मस) Da D» ये धमर्मस्व गोसारो – 5) Do इहयास ( lor मया कृता } T_G4 + Caन ( for नि) 5 J In+प्रियेन्छया (ine समा) — Dr oxa ggod - ) 1 धर्मनार्या 'पनार्थाय (Dr मेव) * } &s Da शेय (for 'ज्ञेपा} Bs Dn (Gs missing) utaat (for [7.15623 न विषादस्त्रया कार्यः कर्ण वैकर्तनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ।। ३० सुयोधनं चापि रणे हनिष्यति वृकोदरः । तस्य चापि वधोपायं चक्ष्यामि तर पाण्डन ॥ ३१ वर्धते तुमुलस्त्वेप शब्दः परचमूं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश || ३२ लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव । दहत्येप च चः सैन्यं द्रोणः प्रहरतां वरः ॥ ३३ 20 ") 5 यम ( for दम ) - *] [GG Mys ranap हो nud थी Ds for सीर) G मवि — ) $t DD D24628 {for प्रति ) Ia यत्र तत्र में से द्वेष जय ) (tor रमे) (for मह) Ma केशवे (शc ) ( for ते शप) D21618 अह तनाभव स( TDun . सेदा 30 da मा ( for न) Dat Daअप्रमादस् (for न विपाइस् ) - 3 D० उपदेष्यामि ( for 'इवामि) Rs उपापेन ( for य ते ) -> Dur से De 1 T Gaa Als स्वं ( for ४ ) ED1 D1 प्रहरि (DI 'नि) व्यति 1 विषधि (lor प्रसहि ) Dnt Da16 भवेन् (for G2 = मसे d) Tha सख्खे Dus D1 1 भवत्, [909] D' 31 * ) Ba Dev दुर्योधनं (for सुयो) *) Is अभिव्यति (for इमि ) – ° ) $1 B3 s TGzma transp अपि and Di तस्य विधोपाय (800)–d } }us मध्ये सह D+11 विवक्ष्ये (Ds पौडव इयू) 92 ") Daa Dot तुमयम्| Dor तुमलुम् (for तुम 1 चैप Rs चैव (for स्प) Di: वर्धते सुमल पार्थ -> Dnt Diदि (for) -) Ds स्वदीयानो ( for 'यानि ) & K (Ksmmsaing ) Di (for दिशोदा) 33 ) ha Dea Dna Da | S(G12318510g) लक्षा ( lor रक्ष्या ) Dr GL कौरव्य ( for घ्या) - ka Das प्रति (lar तर ) - ) [ Deu Dir8 Ga M1 एव ( for एप) DIवर (fur चव ) Pat Dम सँयपे (lor] [ए] सैमपं] ) C 7 z 711 K722 {