पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यपर्व ] अभ्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ॥ २५ न निइतः पूर्वमेष युष्मत्प्रियेप्सया । ब्राह्मणद्वेपी यज्ञद्वेषीच राक्षसः ॥ २६ लोप्ता पापात्मा तस्मादेप निपातितः । ताचाप्युपायेन शक्रदत्ता मयानघ ॥ २७ धर्मस्य लोसारो चप्यास्ते मम पाण्डव अस्थापनार्थं हि प्रतिज्ञपा ममाव्यया ॥ २८ | सत्यं दमः शौचं धर्मो ह्रीः श्रीधृतिः क्षमा | तत्र रमे नित्यमहं सत्येन ते शपे ॥ २९ yyyy पायेन = घां' ) -) Du Dr Dr 8 कर्णेन वि( इति श्रीमहाभारते द्रोणपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥ १५६ ॥ 5 Isom 25 ( of v 1 23 ) एन) महासृधे ) 61 3 D1 6 च S (Gs missing) vida Iy om ) निपातित -) D: महाहवे, Gali Śi by शक्त्या कर्णे कथञ्चन B4 वैं ( for स ) द्रोणपर्व 26 Drom 26 ( of v13} यादी (for गया न ) अष्टया Sa Ka Daat Gs न ( for ● The reads 26-28 CD marg -} Dna एव तथा मृधे -* } T_G#_+ 35 नि) (for "सया) 27 Di om 27% { ef= 1 29 ) Ds reads 27on srg ) Dns यज्ञता व पापारमा 58 Mas मंडवा ( AI3-3 बोसर) च पां, D8न धर्मगोपा 5 Dva Ms युद, Doएव (for एप) -) Ki.sD11-1 जसिया DD f) Dor ( lor ) Do [भ]भ्युपायेन [ Jax 28 Do rends g8ol on marg (} (A) T 094 धर्मति (for धर्मस) DIमेध गोसारो - —Da ann get —*) Ka धर्मेस॑स्थापनाथ ध्यास्) - ] 8x Is In S(tis missing) atera: (for ड, Dna D16.28 पनार्याय [ Dz चैव ) 22 Da प्रतिष्ठैया Ds शेपे (for 'शैवा) D11 मया कृता माध्य) 29 ) b यम ( fur दम ) —" ) 01 Mi s ransp ही and भी Doप (for क्षीर) G3 मि [7.156 33 न विषादस्त्वया कार्यः कर्ण चैतनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यांसे ॥ ३० सुयोधनं चापि रणे हनिम्यति वृकोदरः । तस्य चापि ववीपायं वक्ष्यामि तव पाण्डर ॥ ३१ वर्धते तुमुलस्त्वेप शब्दः परचमं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव । दहत्येष च चः सैन्पं द्रोणः प्रहरतां वरः ॥ ३३ is (for De गोलारो (Lor Do रक्षयाम् (for (for एति ) _*) St Du D291 तत्र ) Dns 14 भुवन् D18 भवन्, Ds यत्र तत्र म मे द्वेष ( for रमे) (Far सह ) Do सदा यत्र fur Gs + अमे - 3 Da सखे Ma केशवे ( 10 ) ( for ते शपे ) II तामस ( Dna 'व, Da *थ 30 ") 31 मा { for न) Dnt Ds18 मास् (for न विषाइस) Vs उपदेण्यामि ( for "क्ष्यामि) d) Des से Dev T B3 उपायेन ( For ग वे) G1-4313-6 स्खे (for त ) G1 विपद्वि (for प्रसहि ) Ba Di प्रहरि ( Ds"नि व्यसि 31 ] Bs Dev दुर्योधर्म | for सुयों 5 ] D वधियति (for इनि) – 3 S1 Ra & T Gand transp अपि and Di हाधिोपार-} Unk सइये तव पाहव Dविवक्ष्ये (Ds 'क्षे ) रात्र परिद 32 ) Dea Dul (रूस) 81 चैद तुम पार्थ Ds तुमयम् Dar सुमलम् (for Ka चैव (for श्वेष ) Dis18 समते Dar Di18 हि (for ) - (for 'याति ) BK ( Kam1991ng ) Pa समतत ( for दियो दश) - [9081 33 # ) Ks Dea Dum ( lor दक्ष्या) Drs Gs (fot इस) Ka Di अति (for तब ) Ms एस ( fox एप) Dasम सैकपे] (tor D2 1 8 ( Gsm891ng) क्षा — °) B1 Dea Das Ga D1 वर (lor चव ) Dat C JB248 82 18 K7122 }