पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्व ] ² वथ्योsभविष्यत्स भैमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वमेष युष्मत्प्रियेप्सया | ब्राह्मणद्वेषी यज्ञद्वेपी च राक्षसः ॥ २६ लोप्ता पापात्मा तस्मादेष निपातितः । ता चाप्युपायेन शक्रदचा मयानघ ॥ २७ धर्मस लोप्तारो वध्यास्ते मम पाण्डव । अस्थापनार्थं हि प्रतिज्ञेपा ममाव्यया ॥ २८ सत्यं दमः शौचं धर्मो ह्रीः श्रीर्वृतिः क्षमा | तत्र रमे नित्यमहं सत्येन ते झपे ॥ २९


|)पायेत या } द्रोणपर्व इति श्रीमहाभारते द्रोणपर्वणि पट्पञ्चाशदधिकशततमोऽध्याय. ॥ १५६ ॥ – Dps D1B [Cs missing) पाठित D1 s कर्णेन वि Drom ) निपाविध 5 Dantw 25 f of v 1 23 ) - Das एवं —) is महादवे, G1 Miतथा मृधे महामधे ) & Ks are of our Bs दे ( lor स ) 51s T16 च 26 is om ) TG24 Csन (for नि) of oil यात्री (for मयान) पड्या, 52 53 D2 28 प्रियेच्छा (ine धरया) |Jts resds 26° 284onmarg 26 ( cf v 1 23 ) 27 D1 om. 27st ( ek v 1 23 } IDs reads 27 on अह) Dus पदधा स पापारमा Dithig-6 मंदता ( Mens 'बोघा ) च पा De न धर्मो 4) Da= Ma-3 एy K.D. - vift: Di ; Mi Dss एब ( for एप ) (i) Don सा ( fox) Do] [5][युपाचेम - ) (for bisfor 28 Ds reads 2845 on marg (1) TQ धर्मवि (lor धर्मस) त) DI ये इधर्मस्य गोसारो – Doगोसारो (Lor De रक्ष्याम् (for (ध्यास) ~~Ds on 28e5 ) E1 धर्मसंस्थापनार्या Dna Daपनार्थाय (Da चैव) * ) 8 DI प्रतिष्प Ds शेय (for 'लैपा) माता मयोधता ( For Bs ]n [7.15633 न विषादस्त्वया कार्यः कर्ण वैकर्तनं प्रति । उपदेक्ष्याम्पुपायं ते येन तं प्रसहिष्यसि ॥ ३० सुयोधनं चापि रणे हनिष्यति वृकोदरः । तस्य चापि वधोपायं वक्ष्यामि तव पाण्डन || ३१ चर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तब 1 दहत्येप च चः सैन्यं द्रोणः प्रहरतां वरः || ३३ माध्यया) 20 } 153 यम (for दम ) -- * ) G2 351 = |ransp ही sud श्री Dr प ( for श्री) Gs भवि – *) 51 Du D11618 यय ( for D11 भवनू Drs भवत्, G3 अमे Da यत्र तत्र न मे द्वेष - 4 ) Tha सखे Dux Ms केवावे (xc ) ( for ते दापे ) D21622 श्रह तन्नाभत्रै स( Das 'बन्। सेदा Ih (for घृति ) चत्र) Dua {for रमे) {for ) 30 ) 82 मा ( for द) Dot D2 (for न विषादस्) - Bs उपायेन (foe य ते ) Gas M2-6 हई (for १ } Ga विषद्वि (for प्रसहि' ) 31 } Ba Dca दुर्योधन (10x सुयो) ¹) Da वधियति ( for हमि ) – ° } 41 Bgs TG+ transp अपि and मध्ये ID4 वस्त्र चाप विधोपाय (BMC ) –d} Dut पाव D118 विवक्ष्ये (D० से ) तस पांडव अप्रमादय Ds उपदेण्यामि {for क्ष्वामि) ~~ Dum से Din T B1D1 प्रदरि (Ds नि ) व्यसि लम्) 32 ) Dea Dal सुमयम् Dns तुमलुम् (for मु 61 चैप) Ko देव (for स्वेष) Dis18 क्षमते - Dar Dहि (for ) - ") यानि ) àK (Rsmsing Da तुमट पार्म Ds देवरीयानों { for ● समतत (Jor दिशो दश) 33 ) Ka Dea Dni Dr+8 (Go 22198ng} लक्षा ( fne लक्ष्य ) D1 $ 1 कौरव्य (for ") - hi Das प्रति (for तब ) - Ba Der Dasts G1 Mis q (for qa) Dr वर (for दव ) Pni D18न संप (lox ए- सैन्य ) [008] C 7 8246 B7TH K7187 {