पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7156.17 ] द्वितार्थं हि नैपादिरङ्गुष्टेन वियोजितः । द्रोणेनाचार्यकं कृत्वा छमना सत्पविक्रमः ॥ १७ स तु बद्धानुलित्राणो नैषादिर्दृढविक्रमः । अस्यनेको वनचरो बभौं राम इवापरः ।। १८ एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः । सराक्षसोरगाः पार्थ निजेतुं युधि कहिंचित् ॥ १९ किमु मानुषमात्रेण शक्या स्वात्प्रतिवीक्षितुम् । दृढमुष्टिः कृती निरयमस्यमानो दिवानिशम् ॥ २० त्वद्विवार्थं तु स मया हतः संग्राममूर्धनि । (lur न छ) ba Ka शता] (for हन्तु ) Drसंवान्दे घालणे ह - 1} B1 Ka जेतुं D21 शैर् (for शाचर ) BK (Ks1831ng } धनंजय श्रम ( for "सम) शनो स्योचम Boss जो G2 अपि Disशक पुरुषसत्तम Bisता इति नरोलम 17 * } Ki Da DiTG24 च Dss g (for fe) 9 (0s missing) angen (for

  • छैन ) - 5 ) Śi ( lelore eoxr ) मधुसूदन, Si ( by

corr ) 2K12 JDa = सत्यवित्रम 18 Gram. ( hapl ) 183 (Grom महाभारते 9 Das Daare Osmunng ) हि { for तु) - ) 8 ( Co अस्यन् ) KsD1 नैको Dcx Ta De1118 अविमानी वन मावि (lur बौ) mlanng) धासीद् (for 36 एके ( far एको) घरो] [ ] Ga BM11 19 5 } Ba Di ( for अशका) ~} K कश्चन, 51DI केचन IK4 केन च (for कर्हि चित्) 20 * D1 किलु ( lor किमु ) Imमालो {mae), BI12 गाउँण ( lor माण } 1 Ess a सब, DIL] [स] (for शत्रय ) Dus से (for खातू ) शयममधिदीक्षितुं Di - 4) Da = पदममानो ( for अस्य ) 21 3 Da Daराद् (for खड्) is Da Ala दि D11 [Incuba Dig for Dar हरमा (c) च मया, TGze समरे {tor स मया ) समर (for संग्राम ) = *] D दिस(ale) ( for 'शरथ ) D21 1111द्वि (for) 22 3th a transp 22land 23 Gi3Mama repeat gged after 1231 Malter get -> Ba Da द्रोणवधपत्र चेदिराजश्य विक्रान्तः प्रत्यक्षं निहतस्तन ॥ २१ स चाप्ययाक्पः संग्रामे नेतुं सर्वैः सुरासुरैः । चधार्थ तस जातोऽहमन्येषां च सुरद्विषाम् ॥ २२ वत्सहायो नख्याघ्र लोकानां हितकाम्यया | हिडिम्बबककिमरा भीमसेनेन पातिताः । ३ रामणेन समप्राणा ब्रह्मयज्ञविनाशनाः ॥ २३ इतस्तथैव मायावी हैडिम्बेनाप्यलायुधः । हैडिम्बबाप्युपायेन शक्त्या कर्णेन घातितः ॥ २४ यदि होनं नाहनिष्पत्कर्णः शक्त्या महामृधे । G1 Mizes (all शक्य R12 D11 [भ]शव, both umes) इत Bfs (both tixces) यहि { for [अ]शक्य ) - 53 Ka सर्व { for सबै ) D. जेतु सर्वासुरासुर, GAM ( all both tatoes ) जेतुं सर्वासु ( Sa 'वैषु )रानपि - After 2200 G1 Mins 1251* घमेन्द्रसिद्धगन्धर्वान्यसुरुद्धान्मणान् । सहि जातजारसज । अजेय सर्वभूताना जयेदपि दियौकस [[1 1} G1 गमेद्र ( for थमेद्र ] - (13M अनुय्य {tor अज्ञेय ) } — After the second vccurrence of 22ns, Sas read 234 for the first time, repenting it as its proper plsce & ) Di, Gs iscuna ( for थ) 23 Wor the repetition of 234 in fss of v | 22 - *) 8 ( Gsmussung his 5 [ all botli tawes]) स्वद्विवार्थ [for स्वत्सहायो) - 5 ) Mans ( all first time ) शिशुपालो मया इत -> Ka Dus हेडिंब bes Dex Diva हिदय Ds हिदि ( for हिडिम्ब ) 28K1-3 किदीरा Das किम D + Dकमरा Do किर्मिरा ID कम्मीरा, 41 किंमीरा 11 कृन्मीरा Mi कृमीरा (Sor किमडा ) -1 ) B De1 Dna DM ( [marg as in terl} धातिता (for पाविता ) — D1 om { bapl ) 234-274 ne om {hapl } 23#24व -1) Dal पक्षमझ (Ior माय ) Ks विनाशकान्, G"शका (for दाना ) K { lhsmi9sing) 24 Disom 24fckvt 23 ) Di om. 24ed # ) Der ईश्न, Dal D Da हैडविना ( for इंडस्पेन) Ds{torient प्प') ~*) Det Dna Ds हेडवई D» 'दि ) दर (for 19 } D] [बोम्यम्युपरामैन Dass (DD [ 902 ]