पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7. 156.17] यद्विवार्थं हि नैषादिरमुष्टेन वियोजितः । द्रोणेनाचार्य के कृत्वा छद्मना सत्यचिक्रमः ॥ १७ स तु बद्धाशुलिनाणो नैपादिर्घद्वविक्रमः । अस्पन्नेको वनचरी बम राम वापरः ॥ १८ एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः | सराक्षसोरगाः पार्थ विजेतुं इघि कर्हेिचित् ॥ १९ किमु मानुषमात्रेण शक्यः स्यात्प्रतित्रीक्षितुम् । दृढनुष्टिः कृती नित्यमसमानो दिवानिशम् ॥ २० त्वद्धितार्थं तु स मया हता संग्राममूर्धनि । महाभारते (lar न व ) baksशत] {for हन्तु ) D1 सेंद्रान्द्रे वाघणे हतुं -> ān Rs जेसु, IDr 4 शैक्र ( tar शचा) SK (KamISSIDg ) धनंजय B124 Ds नरो समे ( for "सम) Dशस पुरपसत्राम, अपि बानो रयोत्तम Maशवा इति नरोत्तम 17 ) K Un DT thaMa, Ds Mr हि ) -* } S {Gr_m1951Dg ) गुम्या (for - 4 } bda ( before corr ) मधुसूदन, Sat by Ki Di. सत्यविषम सु ( for "प्रेल ) corr 18 Gsom. ( hapl ) 1ge$ - 4 ) In1 D1-1 1 3 g {Gaon, G6 mastzg ) दि ( for तु) missing) दासीद् (for अन् ) Ms एके ( for एको) ) G1 KsDI नैको Du0244अविमान बन माति ( for बभौ ) घरी 34{G& Des 19 # ) By D+4 न शक्ता ( for अशा ) – } Sa Ka कश्शन KisD केन्दन, Ko केन च ( For कहि चित्) KI 20 * ) D2 किं नु ( for किमु ) Dr मात्रो (uc), मात्रेण ( for मरण ) – 4} it Ki : D सप 11 राजये ( forशय ) Dus स ( for साहू ) Da शक्यमनविधीक्षितुं 5 Das पश्यमानो ( for अस्य ) Dua 21 * } Hs Ds सद् { for खद् ), Ba Da hī1 दि. Dsr laenns Dsस, Ma( for सु) ररमा (nic ) Ds च मया TGoसमरे { for स भया) ) & Ko समा ( for संग्राम ) - Dr चैदिराज्य (ilc) (Loe राजए Dus Drests दि (lor ) 22 Mss transp 2g and 2god in Man repeat 2gal alter 12519 Malter goa Dana [ द्रोणपर्व चेदिराजय विक्रान्तः प्रत्यक्षं निहतस्तत्र ॥ २१ स चाप्यशक्पः संग्रामे जेतुं सर्वैः सुरासुरैः । बधार्थ तस जातोऽहमन्येषां च सुरडिपाम् || २२ त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया । हिडिम्बककिमरा भीमसेनेन पातिताः 1 रावणेन समप्राणा ब्रह्मयज्ञ विनाशनाः ॥ २३ हतस्तथैर मायावी हैडिम्वेनाप्यलायुधः । हैडिम्यथाप्युपायेन शक्त्या कर्णेन घातितः ॥ २४ यदि होनं नाहनिष्यत्कर्णः शक्त्या महामृधे । सूय R13 D11 [अ]शत, G1s all both frmes ) शक, Me (both trenes ) शक्ति (for [अशक्य ) - 4} Ka सबै ( for सर्वे ) D1 जेतुं सर्वासुबासुरै ● GM ( all both temes ) जेतुं सर्वोrg Na - Aller 2245 G1 M 109 "बंधु ) रानपि 1251* यमेन्द्र सिद्धगन्धर्वाम्बारुद्राम्हणान् । सदि बातचतुर्बाहुजनदन अजेय सर्वभूताना जपेदपि दिवौकस | [ (L 1 ) G1 यर्मेंद्र ( for यमेन्द्र ) - (LS) Mg s अनस्य ( for अनेय ) ] — After the second cccurrence of 2203 Msus resd 2308 for the first time repesting it in its proper place -") D14, Gr laenus ( for द) 23 For the repetation of 23062n Mer of 1 -*}S { Gs massang M3-5 [ all both Limes ]} स्वद्विवार्थ (for स्वसहाय } 4 y bli-8 (all frst tue) 22 , शिशुपालो मया हउ ) Ka Dur हेडिंब Des Das Din B दिदच Ds दिदवि (for हिडिम्ब ) 16K1-1 किदीरा Dzz किमींग, D1 किमरा, D कमरा, Da फिमेरा, Di कम्मीरा, TG1 किंमीरा, Ga Ma कृन्मी BMe कृमीरा ( for किमोरा ) - 4 ) B Des Das D& f margasan text ) घाविता ( for पातिता ) -~-Ds om (bapl 3234-278 De om ( bapl) 25-365 -5) Uns यशब्रह्म ( for ब्रह्मयज्ञ ) K विनाशकान्, Ga Di "शका (for "शना ) [ 902 ] 24 Dse om 24fet v1233 8K (Ksmas91mg Diom 244443 Det वन Dot Ds८वेन, Ds ईडविना { lor हैडन) D1 = [महायुध ( dot [son - य') –*}D02 Vn1 D1 हेक्य ( 1 ) ( lox इडि ) Da] [हेर्दयोप्यम्युपायेन] Dहै (D) पोप्यु Da