पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घपर्व 1 बध्योऽभविष्यत्स मैमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वमेय युष्मत्प्रियेप्सया | हे ब्राह्मणद्वेपी यज्ञद्वेपी च राक्षसः ॥ २६ लोप्ता पापात्मा तस्मादेप निपातितः । ता चाप्युपायेन शऋदचा मयानघ ॥ २७ धर्मस्य लोप्तारो बभ्यास्ते मम पाण्डव स्थापनार्थं हि प्रतिज्ञैषा ममाच्यया ॥ २८ सत्यं दमः शौचं धर्मो हीः श्रीधृतिः क्षमा । तत्र रमे नित्यमहं सत्येन ते शपे ॥ २९ पायेन घा ) इति श्रीमहाभारते द्रोणपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥ १५६ ॥ – Dna Das 8 {Gs missing) पावित Ims कर्णेन वि( IDs uta ) निपाति 25 Dsew 25 ( of 1 23 ) - – 1) Ds महादये, G1 M एन) pe महामधे ) 15s शक्या कर्ण कथचन K13 D10 B4 वै ( for स ) 25 D om 26 ( ef. v 1 33 ) पानी (for मयान ) GAन ( for नि ). द्रोणपर्व | Ds resd1 26°-28e on marg Das एवं तया मृधे -") 11 D110 प्रियेच्छप (lor सया) | 28 Do reads 28ed on marg (६) TG-4 धर्मदि (for धर्मेल). D ये धर्मस्य गोहारी — De oxx 2g05 ) TG2 – } 27 Ds om 2700 ( of v 1 23 ) Da reads 37 on arg ) Do: यज्ञता व पापामा Dis महता (315 लोसा) व पां De न धर्मगोपा 1 Dna M3-2 एव Dr एच ( for एप ). -) KDi 4-vifere, D ; M₁: ” ( for (5) Dea सा ( for). Da [म ] म्युपायेम - Ur-flor Dोठारी ( ) Do हृदयास् (for K1 धर्मसंस्थापनार्या – पनार्याप (Dr चैव ) 50 Ds शेये (For "शैया ) Ba Ku (1)मयोधडा (for [7.156 33 न विपादस्त्वया कार्यः कर्ण वैकर्तनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यति ॥ ३० सुयोधनं चापि रणे हनिष्यति वृकोदरः । तस्य चापि वधोपायें वक्ष्यामि तप पाण्डव ॥ ३१ वर्धते तुमुलस्त्वेप शब्दः परचमूं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ लब्धलक्ष्या हि कौरव्या विधमन्ति च तव । दहत्येप च चः सैन्पं द्रोणः प्रदरतां वरः ॥ ३३ ध्यास) है Dus In 13 D1 प्रतिटैपा, Dri मया कृता नमाध्यया) 23 1 51 यम (for दम ) - 3 G1 Ms ransp and D (for sftc). Gaft ( For प्रति ) – 03 54 Dn Dr+3 राम ) Das 132 1 भवेनू, Dr (for रमे) भवत् Ds यत्र सय न मे द्वेष ( for महू) Mz केदावे (sxc ) ( for से शपे ) D14 सई Da सदा 30 ) या (न) (for न विषादस्) – Bs उपायेन ( for 'यं से) Gas Mased (for तं ) Gia विषधि (for प्रसहि ) अनाम यत्र ( for नमे 6 ) Da सुले Dea 1z "यं -> Da 31 ) B3 Dca दुर्योधनं ( for सुयो ) अधिष्यति (for हॉम) – ° } $1 Bs 5T G++ transp अपि and च Di तस चापविधोपावं (thod Dua श्रद्धेशव पाय DIY विवक्ष्ये ( TDs 'से) वत्र पांडव 32 ) Don Dat तुम Dot सुमलुम् (for इसु रु) 51 चैप: Ke देव (for स्वेष ) Distवते सुमल पार्टी 3 Das Dirt D1 स्वरीयान (for 'यानि ) हि (for ) K ( K 1982g Di समत ( lor दिशो दश) D261 DD1 Da+8 अप्रमादस् उपदेण्यामि ( for क्ष्यामि ) -> Dus से D61T Bt Ds अहरि (Da निष्यसि 33 ) h1 Dct Da Dr18 ( 33 missing) लक्षा {for रक्ष्या) Dr G34 कौरव्य (for [ 908 ] ka Di भति (for तप ) - Ba De Das Ga (for एप } Dबर (for संपये (or) 311 ) Pra C78346 B 7 TI K7187 7