पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पपर्यं] वध्योऽयविष्यल्स मैमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वमेप युष्मत्प्रियेप्सया । हे ब्राह्मणद्वेषी यज्ञद्वेपी च राक्षसः ॥ २६ लोप्ता पापात्मा तस्मादेप निपातितः । ता चाप्युपायेन शॠदत्ता मयानघ ॥ २७ धर्मस लोप्सारो वध्यास्ते मम पाण्डव संस्थापनार्थं हि प्रतिज्ञेषा ममाव्यया ॥ २८ | सत्यं दमः शौचं धर्मो हीः श्रीधृतिः क्षमा । तत्र रमे नित्यमहं सत्येन ते शपे ॥ २९ पायेन = या ) 2 ) Dns Dr 8(Gsrmissung ) पातित Dr कर्णेन वि In orm ) निपातित 15 Daom 25 ( ef v 1 23 ) – 5) Ds महाइवे ht एन) br महामृधै) 51 1 Dil च इति श्रीमहाभारते द्रोणपर्वणि षट्पञ्चाशदधिकशततमोऽध्याय ॥ १५६ ॥ 6 ha शक्त्या कर्ण कथचन Bs ( Ecr स) 26 Ds com यावी ( for मया न ) 26 { cf v 193} वेडया 1 | De reads 20°265 on marg द्रोणपर्व -") Dnt एव G1 M1 दया सुभे } F Gs s Gaन (for नि ) -1 ) [1] 5a 1 Dint छिपा (for 'यसपा) 20 ) hi यस reasp ही and श्री 27 Dr orm. 27 28 ( of v 1 23 ) De resde 27 on arg -०) Pna यज्ञहवा च पापामा Di18 Mas मेहता (Ms लोहा) पा ID न धर्मगोता पा 5) Dvz Ma-1 एच Daएन (for एष) =) KD4-3 सिडा DM1 = ई ( for (4) Daag ( lor]} Do []म्युपायेग | 28 Ds reads 284l on margAff for (5) TGand धर्मवि (tor धर्मेस्स) De शोसारो lo घर्मस गोहारी ) Do हवयास (for D1 ये ध्यास) — Do xx g8od — 61 धर्मसंस्थापना 6 Dna Dss11 पर्याय (DI चैद ) - } ba Bs Da 21 माध्यमा) 2 Da प्रतिष्टैपा, मया कृता Ds 'झेयं (for 'लैपा) (Gs 201ssing) मयोधता ( for [ 7.15633 न विपादस्त्वया कार्यः कर्ण चैकर्तनं प्रति | उपदेक्ष्याभ्युपायं ते येन तं असहिष्यसि ॥ ३० सुयोधनं चापि रणे हनिष्यति वृकोदरः । तस्य चापि वधोपायं वक्ष्यामि तत्र पाण्डन || ३१ वर्धते तुझुलस्त्वेप शब्दः परचमूं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ लब्घलक्ष्या हि कौरव्या विधमन्ति चमूं तव । दहत्येप च वः सैन्यं द्रोणः प्रहरतां वरः ॥ ३३ (for दम ) --> Gt Ma Da द{ lor श्री) Gs मति / { for ाते ) रात्र) ( for बजे) {for महू } 14 स) दा - Dna To+5 भवन् Do उपदेष्यामि (for 'ध्यामि) 30 9 ) 2 मा ( for न ) Dne D24618 अप्रमादस् (for न विपाइय) - Bs उपायेन ( for य ते ) G2-4 M3-3 हवे (for in ) Gs विपईि (for प्रसहि' ) Dss T 43 Dns सें, B1 De महरि (Ds 15t Dn Da4818 यत्र (fur Dis भवत्, Gs भ्रमे IDs यत्र तत्र न मे द्वेष - " ) Da सूखे Dls केशवे (Bmc ) { for वे पे ) Duz वजाभव सई Dna 'वन्त D₁ 'q 4 ] D3 31 ) Ba Dea दुर्योधन (1ox सुयो ) वधिष्यति (for हमि ) – } & Das T G2- trenap अपि and [ Ds शस्त्र चापविधोपाय (Bro) – 4) int मध्ये च तव पाहव D+18 विवक्ष्ये (D, "दो) वत्र पांडव [009] नि) व्यसि 32 ) Dea Dal Dor इमलुर (lor वसु DIवर्धते तुमल पार्थ - Das Dists हि (for a } -4) लप) 51 चंप: K3 चैव (for tat) Ds स्वदीयानां (for यानि ) ŚR ( Ksuissing ) D समचत ( for दिशो दश → ) 3 * } k1 Dea Dni Da18 (Ging) लक्षा (Ior लक्ष्या ) Iht is (for घ्या) ht Dis प्रति {for तद ) 1 शुद ( for एप) - Da Dev Dr Gr Diचर {for च द } Dat म संपये (for व सैम्प) C78248 D7Tel K7182 r (