पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घपर्व ] वध्योsभविष्यत्स भैमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वमेष युष्मत्प्रियेप्सया | हे ब्राह्मणद्वेपी यज्ञद्वेपी च राक्षसः ॥ २६ लोसा पापात्मा तस्मादेष निपातितः । ता चाप्युपायेन शक्रदत्ता मयानघ ॥ २७ धर्मस्स लोसारो वध्यास्ते मम पाण्डव संस्थापनार्थं हि प्रतिज्ञेपा समान्यया ॥ २८ | सत्यं दमः शौचं धर्मो हीः श्रीरृतिः क्षमा । तत्र रमे नित्यमहं सत्येन ते शपे ॥ २९ |}पायेन ir घा" ) 5 Drom - Dna Da = 8 ( Gsmising ) पाहिद 118 कर्णेन कि IDhom निपातित pr महामृधे ) 61 D1 व इति श्रीमहाभारते द्रोणपर्वणि पद्पञ्चाशदधिकशततमोऽध्याय ॥ १५६ ॥ 25 (cf. v 1 23 ) - Duर एव T) Di मद्दाहचे, G1 M12 तथा मृपे ==} 161 131 वाक्या कर्ण कथचन Be चै ( for स) द्रोणपर्व 28 Dhoom 26 { cf यावी ( for मया न ) अच्छया 52 523 Drior सया) | De reads 26-284 on marg 1 23 } –} TGa s Gaव ( for नि ) – 1 ha 27 Da arg -> Dum यचइता व पापात्मा मंदवा (118- 5 Dua M5-1]ष दोसा) चपा, 97th { cfv 1 23) Do reads 27 on DoMg-5 Do न धर्मगोसः पा _*) (for एच {for एप) D w'; M Di - vifest, Ki 5) Daa सा ( for घ) Do []म्युपायेम 28 De reads 28al on marg 31 (10 (b) 2014 धर्मवि (for धर्मस) De गोक्षारी { for Ds ये ह्यधर्मेस्व गोहारो - 1) D० रक्ष्यास् (Lor ध्यास) — Do ora ggad – ) Ka धर्मसंस्थापना Dus Days पनार्याव ( D1 चैय) - Sa 1D1 प्रतिष्टंषा IDs "ज्ञेय (for 'शैया ) Ba In Dant मया कृता B (Gsmnng) भयोधता ( lor समाच्यया } 2) • ) E1 यम ( for दम ) -> Go hfs |ronsp ही snd श्री Ds घई for श्रीर) 1 मति $ [7.15633 न विषादस्त्वया कार्यः कर्ण चैकर्तनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥ ३० सुयोधनं चापि रणे हनिष्यति वृकोदरः । तस्य चापि वधोपायं वक्ष्यामि तव पाण्डन ॥ ३१ वर्धते तुमुलस्त्वेष शब्दः परचमूं शति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव । दहत्येप च यः सैन्यं द्रोणः प्रहरतां वरः ॥ ३३ (for पुति } तय ) Dena ( For रमे) ( Eur ऋटु ) D148 - ") 6+ Dn D24813 यत्र ( for Dr 3 भवन्, 05 अमे 4) Ds सखे अपि and Daभवन् D3 यत्र तत्र न मे द्वेष अप्रमादस् 30 ) a मा (for भ) Dus Ds (for न विपात्रम्) -}DI उपदेष्यामि ( for 'इयामि) Ds उपायेन ( for *य ते) 4) Vps से Do 1 गु B1D1 महरि (Do 'नि) व्यति M1 रई ( fox सं ) G1 विपछि (for प्रसहि ) Ma केशवे (Buc ) ( for से शपे ) Dna तजाभव स Dnt 'यन्त It थ वधिव्य 31 ] Ba De1 दुर्योधन ( for सुयो) - 5 ] Dz (for हमि ) – 1 51 Ees T Gra transp 131 तापविधोपाय ( 410 ) - Dur 12 विवक्ष्ये (Ds 'क्षे ) राम येस पाहय, [908 ] पांडव 32 } Des Dai तुम Dar तुमलुम् (for ag लम्र) 1 चैव | Rs बैं(for स्वेष) Dist शुमल पायें ) Dne Daदि (or) –} Ds स्वदीयाना ( for यानि ) BK ( Kami38\ng ) 11 98 समतत ( for दिशो दश) 33 ) Rs Dca Dai Ds18 (Gang) लक्षा (for राक्ष्या) Drs Ga4 कौरल्य (for क्या) _*) KsD1 प्रति (for तव ) - " ) Ba Dea Durg Gt पुन ( for एच) घर ( for च व ) ias Di Dat म सँखपे ( Fox सैम्प) C78245 87 pot