पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमः ( पवमान ) १११३८४८,८७९, १०,२५, २० सोम (पवमान.) ९, १४, ९६६५९६६ ११८, २२-३ २८-३०, ९,६८-११४. ९६७,१९, १३-११, सोम १,९३,१०,१९११ सोमः अधिषवणचर्म वा १,२८,६० सोमः सर्कल २०,८५१८ सोमः भापो वा १०, १७, ११-१२० सोम. . ऋग्वेदे सभाध्ये २,३०, ४,२८, ६,७२ १०, सोमः इन्द्र (रोहणौ ) ७, १०४, १-७, १५, २५. सोम इन्द्रय बघवेन्द्रः ४,२८५ सोमः इन्द्रो बृहस्पतिश्र १,१८,४. सोमः निरृति १०,५९,४. सोमः पवमान पूपा या ९,६७,१०-१२. सोम. पूपा च २,४०, १-६६. सोम पूषाऽदिविश्व ३,४०, ६°x सोमः रुद्रथ ६,५४. सोमः घरण कवचय ६,७५,१८. होताऐ देव्यो प्रचेतसौ सोम हरिश्रन्द्र प्रजापविय १,२८,९. सोमकः साहदैव्य ४,१५,७,८ सौचीक अग्नि..- अग्नि सौबीक स्वनय. (दानस्तुतिः) १,१२५. स्वस्त्ययनम् १०, १८५. स्वाहाकृतय १,१३,१२, २,१४२,१२, २,१८८ ११, २, ३,११, ३,४, ११, ५.५,१७,२, ११, ९, ५, ११, १०, ७०, ११, १०, ११०, ११. ह हरिस्तुवि. १०,९६ हरिश्चन्द्र प्रजापति धर्म वा १,२८, ९ इविघनम् १०, १३. हरिने द्यावापृथियौ वा २,४१,१९५२०, २१. हविघांने वा द्यावामियो वारिन २,४१, १९९ हवियाँ स्तुतिरग्निर्वा ८,७२. हस्वनः ६,७५, १४ होवारोग्य प्रचेतसो १,१३,८, ९, १४२,८, १,१८८,७, २,३,७, ३,४,७, ५५, ७५ ७, २, ७, ९, ५, ७, १०, ७०, ७, १०, ११०,७ [ ४७२० ]