पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुसौदी अण्णः कुसोदी काण्वः ८,८१-८३. कृम गारसंमदः २,२७-१९ कृवयचा आङ्गिरसः ९,१०८, १० ११. फुत्नुर्भार्गव: ८.०९. कृशः काण्वः ८.५५ कृष्ण आहिसः ८,८५६ ८,८६६ ८८ १०. ४-४४, कंतुरायः १०, १५६. कैत्सः । द्र.- दुर्मित्रः; सुमित्रः । कौशिकः | द्व- गाथी । ग गय त्रयः ५९ ५.१०. गयः प्लाः १०, ६३, १०,६४ गग भारद्वाजः ६,४७, गर्भकर्ता । द्र. त्वष्टा गविष्ठिर मात्रयः ५.१. गातुराय: ५३१. गायिनः । - विश्व मिग्नः । गाधी कौशिक : ३.१९-२२. गार्ल्समदः । द्र. कूर्मः । ऋविदेसमाप्ये गृत्समद लाङ्गिरसः शौनहोत्रः पश्चाद् गुस्समदं भार्गवः शौनक २,१३, २०४३ ९,८६, ४६-४८. गृहपतिः 1 अग्निः । गोठमो राष्ट्रयणः १,७४-९३, २३, ९,६७, ७-९, १०, १३७, ३. गोधा १०,१३,६'; ७. गोपन आत्रेयः ८, ७३, ८,७४. गेचूकी काण्यायन: ८, १४८, १५. गौतमः ६.- नौधाः; वामदेवः । गौपायनः | प्र.- बन्धुः विप्रबन्धुः ध्रुवबन्धुः; सुबन्धुः । गौरिवीतिः शास्त्यः ५२९९,१०८१ १०, ७३ १०, ७४. घ धर्मः यः २१८१३. २, धर्मस्वापसः १०, ११४. घर साङ्गिरसः ३,३६,०० घोपा की धीरः | इ.- कण्व भगाथः । घोषयः | द्र. सुइस्य: । १०, ३९: १०.४०. च सौर्य: १०,३५८. चक्षुमनवः ९, १०६,४-६ चाक्षुषः । द्र.- अभिः । चित्रमहा वासिष्टः १०, १२२ । ध्यत्रनो मार्गवा १०, १९ ज जसदमिभार्गवः ३.६२,१६-१८८१०१९, ६२ ९६५ ९६७,१६-१८; १०,११०; १०,९३७,६: १०, १६७, जय ऐन्द्रः २०१८. जरत्कर्णः सर्प ऐरावत: १०,७६. जरिता १०, १४३, १; २. जामदरम्यः | द्र शमः । जारः (जानः) । द्र- घृश· । जुहूर्ब्राजापा १०,१०९. जूतिर्वातरशनः १०,१३६, १० जेता माधुच्छन्दसः १, ११. शियोकः काण्वः [५७ २ ] त सर्धा बाईरपत्यः १०, १८२. तान्त्रः पार्थ्य: (पार्थ:) १०,९३. तापसः । द्र.- अग्निः धर्मः; मन्युः । सार्थः । द्र. शरिष्टनेमिः । हापुः | द्र.- सुपणेः तिरश्रीराङ्गिरसः ८,९५८,९६ सद्स्युः पौरुडस्यः ४,४२, ५,२७,९,११० त्रित आय: १,१०५८,४० १,३३, ९,३४; ९.१०२, १०, १ विशिराराष्ट्र: १०.८: १०.. त्रिशोक: कापः ८,४५