पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुक्रऽदुर्घ- L पदानुक्रमणिका ४७,१; ६, २,६; ४.३० १६,३४; ७,६४,५, ६५, ५, ८, २, ५, २५,१९, ११, ३२; १०९,३; ५; ६; १०, १८७, ५: ऋडईच १,४३,५; क्रम् १,५७१४०११; ६०; २,२, ७, ३.६३ ३२,२३४५ ४,३,१, ६,८, २७,५,४५, २, ६, ५,४३,३, ४; ४५, १०, ६,५८, १: ६६, ७,६०४; ६६,१६, ७७, २; ८,१२,३०; ६५११: १९५५४६६,२४, १०,७,३: २१,७: ४३,९; घ॒स्प ५,६,५; कस्य १,८४, ४६ २,३,४; ४१,३; १०, १०७,६; - शु-घस्य ६,३५,५ शुक्रऽपिश् - - पिशेम् १०,११

  • शुक्रपत॒ऽपा– शकपूत॒ऽपाः ८,४६,२६.

शुक्रव॑चंस्- -र्चाः १०, १४०,० शुक्रवर्णी- ११४० १ नॉम १४३, ७. शुक्रऽसस्- -साः १,११३,७- शुक्रंशोध ८,४४,९. शुक्रयषिस्- -चि. ७,१५,१२,२,३ च*]-याः ४,३७,४. सुध्धै ४,२,१ शुचन्ति- तिम्] १,११२,७. शुधर्मान -भः ४,२३,८, सुचत् शनि- ८२३,२ चिषे ७,१४,१८,२३,२३: १०३,८० शुक्र संझन्- धनाम् ६,४७,५. शुच्– पु॒शु॒चाऽशु॑चा ३, ४,१. शुचचा चस्ये १०,२६,६; -चार्याः १०,२६,६ सुचद्- -च॒तः ६,३,३; “चता २,३४,१२, चुते ४,२३,१: चतुर्भिः १०.६७,७ –चन्तः ४, २, १५; १७; -चन्त॑म् १०,४९, २० १,१२३,१३५,२२,१७, ३४,१॥ ६,४६,४; –क्राः ११३५३६ १३७,१; ३,१,१४:४,५१,९; ८,२, १०; ४४,१७; १५,२, ९,२१,६; ३३,२; ६३,१४; ६४,२८ ६७, १८ - कान् ४,२,९; -क्राम् ९,६२,२८; ९९,१४ –फ़ाये ७,४,१, --चेयः १,५.५: ६४,२; ७२,३; १३४,४; १,१३४, ५, ६६, ८,४४०४; ५२,१०, ९,३,२५६४,४,६५,२६, ६६,५९ १०:२,३४, २, ५,४३, १४१, १२,१२; ४५.४; ४८, १४ ४,५१,७६,४८, ७८४४१४५६, ५, ९,८५, १२, १०, ११, ८ : ४५,७; १३३.८; १८७,३:०२, ३३,६५ ३५,४; ३,१,५; ९,१०२,८,१, ९५,१०३,४४,५५,७९८१०, ५. १८१, २, २,१,३२७२३५,३ ४,५१, २ ९ ६६, ३ ४: ६६, ११:७, २,२४,३; ५६, १२; ५७,५९, १८३३:४४,१७, ५२,१० १०,१२४ ७; - च॑चे ३,१,१०; ७,४१,६; १ ७१,८१२१,५; १४०, ११ : ४६ १९; २,१६, १०,६६ ६,१०,२: ५१,१९, ६७,१२; चिः १,६६, १९१३:१२७७ १४१४; ५:१४२.३ १ १६०; १८, ३२.१.१३ १४ १४७,४ २५, १३; ३,५,७:४१, ५,१३७८५ ११, १, ३, ६०८, १; १५,१; ७,३,१०१०१० १५२१७७१०४,१६, ८,२, १३,१९; २४४२१९९३४७ ८; ७२,४; ७५,४; ८५१२८६,१२८८, ८१०,१७१०२.४३ ना २,५,४ ३५.८ - चिं५१.३६,६२, २; -चिंध्यः ७,५६, १२ मि १,२,३, १४- २,३५,३३,३,१४ १५ ११५० ५,४,३; ६,१५,५; ७,४७,१५,१०, [ ४५९९ ] यंत्ऽमिः ४,५६, १२, १००४,६; -येश्वः १, १४७, १; यन्तम् १०,४६,८.