पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६५, मे १२ ] दशम मण्डलम् भु॒ज्युमंह॑सः पिपृथ॒ो निर॑श्विना॒ इयाव॑ पु॒त्रं च॑धिम॒त्या अ॑जिन्वतम् । क॒म॒द्यूवँ नम॒दापो॑हधुर्य॒द्रं वि॑ष्प् विश्व॑ायाच॑ सृजधः ॥ १२ ॥ भु॒ज्युम् । अह॑म । पि॒पृथ॒ । नि । अ॒शू॒न॒ा । इयान॑म् | पु॒त्रम् | व॒धि॒ऽम॒त्या । अन्य॒तम् । क॒म॒ऽद्यु॒र्य॑म् । वि॒ऽम॒दाय॑ । ऊ॒ह॒षु॒ । यु॒वम् । वि॒ष्ण॒ष्व॑म् । विश्वकाय | अ | सृज॒थ ॥ १२ ॥ 1 उद्गीथ० भुज्युम् नाम राजान तुमपुत्र समुद्र विपसना सखिभि परित्यक्त मुमूर्षुम् अहस पापकार्यमरणादित्यर्थ, नि पिपृथ समुद्रानिष्कृष्य पालितवन्तौ स्थो युवा पापाव, हे अश्विनौ । किञ्च श्यावम् कुष्टित्वात् श्याचवर्णम् पुनम् वधिमत्या अधिमतीनाम्न्या स्त्रिया आजवतम् निन्वति प्रीतिकर्मा | प्रोतवन्तौ स्थो युवाम्, कुष्ठापनयेन सन्तर्पितवन्तौ इत्यर्थ । किच क्मयुवम् कामयितव्या युवतिं भार्याम् विमदाय ऋषये ऊन्धु ऊठवन्तौ दत्तवन्तौ स्थ युवम् युवाम् विष्णाप्वम् च विश्ववाय विश्वकनाम्ने अव सृन्थ दत्तवन्तौ स्थ ॥ १२ ॥ घेङ्कट० तोग्रम् भुज्युम् अश्विनौ उपद्रवात् नि पिपृथ। श्याबवणं हिरण्यहस्त नाम पुत्रम् वनिमत्या * ददधुः । तथा कामस्य दीपनी जायाम् विमदाय कहधु युवाम् । तथा विष्णाप्वम् नाम विनष्ट पुनम् विश्वकाय आनीय अव सृनथ ॥ १२ ॥ ★ पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धुराप॑ समु॒द्रिय॑ः । निश्वे॑ दे॒वास॑ः शृणच॒न् बचाँसि मे॒ सर॑स्वती स॒ह धी॒ीभिः पुर॑न्ध्या ॥ १३ ॥ पारखी । त॒न्यतु । एक॑ऽपात् । अ॒ज | दि॒न । ध॒र्ता | सिन्धु॑ । अप॑ । समु॒द्रये॑ । जि॒िश्वे॑ । दे॒वास॑ । शृ॒णव॒न् । नचाँति | मे । सर॑स्वनी | स॒ह । धीभ | पुर॑मूऽध्या ॥ १३ ॥ उद्गीथ० पावरवी 'पावोरम् आयुधम् तद्वान् इन्द्र पावीरवान् स्तनयित्नुलक्षणा तन्यतु तनित्री चाचोs-यस्या सवस्या सार्वौकिक्याश्च । एक्शत् अजः १०६ति द्विविशेषण विशिष्ट साहित्यश्च दिव युरोकस्य धर्ता स्वेन उपकारेण धारयिता । विधु चनदो | आप च सर्वत्या समुद्रिय समुद्रे भन्यो वरगश्च विश्वे देवाम शणवन् शृ॒ण्वन्त् बचास वचनानि स्तुतिरक्षणानि मे मम स्वभूतानि धीभि यागकर्मभि, युनानीति शेष सरखता च सह पुरध्या बहुप्रज्ञया उपसा" ॥ १३ ॥ तस्य स्वमूता वाक माध्यमिका · पेट भयुवती शोधयित्री वाक माध्यमिका तथा अज एकपात् दिव पन "सिधु आपसे अन्तरिक्ष्या विश्वे देवा शृण्वन्तु वचसि मे सरस्वती घ सह कर्मभिर्युनानि पुरन्ध्या प्रज्ञयेति ॥ १३ ॥ १ स्त्रिय मूको ५ धयां विभ', जाया वि ३३ युटितम् वि . ७. या ( १२, ३० ) व्याख्यान द्व १०१०. रवि दिविशेषण माहित्यम्य विशिष्ट को •यिश्री वा बाक् वि, गोवि वा वि . १३१३ नास्त्रि वि' म', दद बान् मूको. रुको. १२ १२ २ जिविति मूको ६. "जयु. वि ९ सवलौ मूको ४ यज्ञमया वि ८-८ रमोयुष ११ उपमम्