पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्येदे समाध्ये [ अ ८, अ २ व ४. सु॒त्रामा॑णं पृथि॒ द्याम॑ने॒हसे॑ सु॒शर्म॑ण॒मदि॑तिं सुप्रणा॑तिम् । दैवी॑ नावँ स्वरि॒त्रामना॑गस॒मनमा रुंहेमा स्व॒स्तये॑ ॥ १० ॥ सु॒ऽत्रामा॑णम् । पृथि॒त्रम् । द्याम् | अ॒नेहस॑म् | सु॒ऽशर्म॑णम् | अदि॑तिम् । सु॒ऽप्रनी॑तिम् 1 दैवीम् । नान॑म् । सु॒ऽअ॒रि॒नाम् । अना॑गसम् | अस॑न्तीम् । आ । रु॒द्वेम | स॒स्तये॑ ॥ १० ॥ उद्गीथ० सुनामाणम् सुष्टुन भजनस्य पाल मित्रीम् पृथिवीम् विस्तीणां प्ररयाता वा यामू दोसा स्तुत्या वा अनेहमम् क्रोधरहिताम् प्रसन्नचेतसमित्यर्थ मुशर्माणम् सुमुसा स्वाश्रया वा अदितिम् नदीनाम् अनुपक्षीणाम् मुप्रणीतिम् सुण्ड प्रणीतिम् स्तोतॄणा यष्णा व ईप्सितान् कामान् प्रति प्रापयित्रीमित्यर्थं नावम् स्वरनाम् नो अयंते' प्रणुद्यते येन तद् अस्त्रिम् । अवर्णक केन्द्रपालमिति च अपभ्रशेन नाविकाना प्रसिद्धम् शोभनस्तुतियागप्रणोदना मित्यर्थ अनागसम् पापरहिताम् असव तीम् आ रहम अधितिष्ठेम प्राप्नुयामेत्यर्थ, वस्तये अविनाशाय अथवा एवगुणविशिष्टाम् स्तुतिनाव यज्ञनाव वा देवी देवसम्बन्धिनी देवायां शोभनविग्यजमानारित्राम् क्षस्रवन्तीं विच्छेदम् अगच्छन्तीम् देव प्रसादात् सदा कुर्याम इत्याशास्मह इत्यर्ध । किमर्थम् । अस्माकम् अविनाशाय अमृतत्वप्राशय इत्यर्थ ॥ १० ॥ , बेङ्कट० सुध्छु प्रायन्तीम् विस्तृताम् याम् अपापाम्, सुसुखम् अद्रीनाम् सुष्टु प्रणेतीम् देवसम्बन्धिनीस् नादम् शोमनारित्राम् निर्दोषाम् अलवन्तीम् आ रुहेम स्वस्तये इति० द्याम् अभिनेत्य आाहेति ॥ ८॥ " इति अष्टमाष्टके द्वितीयाध्याये चतुर्थी वर्ग 1t निश्वे॑ य॒जा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒हुत॑ः । स॒त्यया॑ वो दे॒नहु॑त्या हुनेम शृ॒ण्व॒तो दे॑वा असे स्व॒स्तये॑ ॥ ११ ॥ मि॒श्वे॑ । य॒ज॒त्रा॒ा । अधि॑ । वोच॒त॒ । उ॒तये॑ । त्राय॑च्चम् | नु॒ । दु॒ ऽए॒वा॑या । अ॒भि॒ऽहु॒वः॑ । सत्यया॑। वः॒ । दे॒ऽहू॑त्या । हुबे | शूण्वत । देवा । अवसे | स्व॒स्तये ॥ ११ ॥ उद्दीध० हे यजना ! यष्टव्या | देवा ! विश्वे सर्वे यूयम् अधि वोचत अधिष्ठाय नूत अमान् ऊतये अवनाय, सर्वकामप्राप्तय भक्त यूयम् इति सर्वान् कामान् अवानुतति यूतेत्यर्थ । विञ्च नायध्वम् न पाळयतास्मान् दुरेवाया दुस्तयाँया अभिहत अभिहिंसिया रा सकाशात्। किञ्च सत्यया सद्गुणप्रादिण्या देवहूत्या देवा आहूयन्ते यथा सा देवहूति तथा देवहूत्या स्तुत्या व वय्यद्दे देवा !। किमर्ध॑म् । अवसे हविषा युष्माक तर्पणाय स्वस्तये अस्माक च अवि- युष्मान् शृण्वत स्तुजीशकर्णयत हुनेम सदा सत्यशास् नाशाय ॥ १३ ॥ येडट० हे विश्वे देवा | अधि व्रत रक्षणार्थम् । "त्रायध्वम् अस्सा टुरेवाया अभिहिंसिया । दुरेवा १ श्रातारम् विभ २. खम् मूको. ३ नास्ति भूको ६. [त्रम् मुझे ४ नाव° मूको ७ "माग* मूको ८ °याँ मूको ११११. नारित मूको. १२. माने मूको. १३१३. जायस्व अरमात्र वि. ९९ किमस्माक मूको ५. "नोदाना मूको न तू दि