पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५२८ ऋग्वेदे सभाध्ये १ तान् परिचर हरिया स्तुविभिन्न मद्दत आदित्यान् अदितिम् च स्वस्तये ॥ ५ ॥ इति अष्टमाष्टके द्वितीयाध्याये तृतीयो वर्ग. को बुः स्तोम॑ राघति॒ यं जुजो॑षथ॒ विश्वे॑ दे॒वासो मनुषो यति॒ ष्ठन॑ । को बौऽध्व॒रं तु॑निजाता॒ अरं॑ कर यो नः पप॒दत्यैः स्व॒स्तये॑ ॥ ६ ॥ ऊ । उ॒ । स्तोम॑म् । रा॒ध॒ति । यम् । जुजो॑षष । निश्वे॑ दे॒स॒ । म॒नु॒षु॒ । यति॑ । स्थन॑ । क । न 1 अ॒ध्व॒रम् | तुनि॒ऽजा॒ता । अर॑म् | च॒र॒त् । य । नि॒ । पप॑त् । अति॑ | अह॑ | स्व॒स्तये॑ ॥ ६ ॥ उद्गीथ० के मनुष मनुष्य युध्माकम् स्तोमम् स्तुतिम् राधनि राधयति ससाधयति करोतीत्यर्थं, यम् मनुष्यम् जुनेवथ स्तुतिश्रवणेन सेवध्वे सतत यूयम् येनाम्मरस्तुतिश्रवणाय चिरान आगतवन्त इत्युपाएम्भवचनमेतत् * किस हे विश्वे देवास 1 यति परिमाणत स्थन स्थ भवथ यूयम् । किम् अत्पपरिमाणा येन कियन्तोऽपि मम्मरस्तुतिश्रवणाय शीघ्रा नाऽऽयाथ' इत्यभिप्राय | किन्च व वा स मनुष्य व अध्वरम् यज्ञ ई तुविजाता। बहुभूता! अम् पर्याप्तम् त् करोति य अग्निचित्सत्यादिक न अमानपि दृष्टमात्र एक पत् युष्मदर्धम् यजमानमनुष्य पारयति अति अह् पापम् वनयेनाशाय । उपारम्भःचम् एतदपि । एतदुत्त भवति को बाइपोमत्त विशिष्टतर दुष्माक तोता याच अत्रि, येन 'याट्टन स्तोतृभामान् प्रति शीघ्र नाऽऽगतवन्त स्थ यूयमिति ॥ ६ ॥ वेङ्कट० क स्तोता युष्माकम् सोमम् सराधयति यूथ यत्सटरया भवथ छान्दमो उति यज्ञ अस्मान् अ अति पारयति स्वम्तये ॥ ६ ॥ [ अ८, ३१ १. महत वि.२-२ नारित को मूझे. १. नाया विश्र, नेया वि. मूको १० पति को यम् यूथ सत्रध्वे । हे विश्व देवाशातार चव यज्ञम् हे बहुचनना | अलङ्करोति, य येभ्यो॒ो होता॑ प्रथ॒मामा॑ये॒जे मनु॒ ममि॑द्धाग्नि॒िर्मन॑मा स॒प्त होतु॑भिः । त आ॑दि॒त्या॒ा अभ॑य॒ शर्म॑ यच्छत सुगा न॑ः कर्त सु॒पथा॑ स्व॒स्तये॑ ॥ ७ ॥ येभ्य॑ । होम् । प्र॒थ॒माम् । आ॒ये॒जे | मनु॑ । समि॑द्रअग्नि 1 मन॑सा । स॒प्त | होतृ॑ऽभि । ते । आ॒दि॒रया॒ । अम॑यम् । शर्म॑ । यच्छ॒त॒ | सु॒ऽगा । न॒ | वने॑ । स॒ऽपया॑ । स्व॒स्तये॑ ॥ ७ ॥ उङ्गीथ० येन्य युष्मभ्यम् आदित्यस्य होनाम् ●ानु तिम् प्रथमाम् मष्टाम् आयने भाभिमुख्येन मर्यादया या ददात्रि मनु मनुष्यो यमान मिनिसानीयाद्यामि मनमा यात्रयशेषोऽध्यादायें । वषट्करिष्यन् देवानां मनसा, ध्यायतीति शेप, सत होतृमि सप्तमि ऋत्विग्भि होटपू सद, ते यूय हे सादिया ! अपुित्रा | विश्वे देवा ! ३ भापति वि ७ अवचम् गृहो विमः पतिः त्रि ४.६ वि अ ५ स्थान पोडयो वि. ८ ९९ अमस्त सृभ्शन १२ बनि मडि त्रि' अतिमति वि. म.