पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५१० [ अ ८, अ १, व १५ ऋग्वेदेमभाष्ये यथि॒यं पृ॑थि॒वी म॒ही द॒धार॒मान् वनस्पतीन् । ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥ ९ ॥ यथा॑ । इ॒यम् । पथि॒त्री । म॒ही । द॒ाधार॑ । इ॒मान् । उन॒स्पतीन् । ए॒व । द॒धार॒ । ते॒ । मन॑ । ज॒नात॑वे । न । मृ॒त्यने । अथो॒ इति॑ । अ॒रि॒ष्ट॒ऽता॑तये ॥ ९ ॥ वेइट० निगइसिद्धा ॥ ९ ॥ य॒माद॒हं दे॑न॑स्व॒तात् सु॒बन्धोर्मन॒ आभ॑रम् । जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥१०॥ य॒मात् । अ॒हम् । वै॒नस्च॒तात् । सु॒ऽवन्धौ | मन॑ । आ । अ॒भम् । ज॒त्रात॑वे । न । मृ॒त्यवै। अथो॒ इति॑ । अ॒रि॒ष्ट॒ऽना॑तये ॥ १० ॥ येङ्कट० निगदमिद्धा ॥ १० ॥ न्यग्यातोऽनं॑ वाति॒ न्य॑क् तपति॒ सूर्य॑ः । नी॒चीन॑म॒घ्न्या दु॑ह॒ न्य॑ग्भवतु ते॒ रपेः ॥११॥ न्य॑क् ।।अ। वा॒ाति॒ न्य॑क् । तपा॑ति॒ सूर्य॑ । नी॒चीन॑म् । अ॒भ्या। दु॒हे॒। न्य॑क् । भ॒त्र॒त॒ | ते॒ | रप॑ ॥ ११ ॥ ० लोकायात निचोनम् गच्छति । न्यक् च तपति सूर्य | गौ च निचीनम् पय क्षति | तद्वद् म्यक् भवतु तव पापम् इति ॥ ११ ॥ अ॒यं मे॒ हस्तो॒ भग॑न॒यं॑ मे॒ भग॑वत्तरः । अ॒यं मे॑ वि॒श्वमे॑षोऽयं शि॒वाभि॑मर्शनः ॥ १२ ॥ अ॒यम् । मे। हस्ते । भगवान् । अ॒यम् । मे। भगवतूइतर अ॒यम् । मॆ। नि॒श्वऽभे॑षज । अयम् । शि॒ियऽअ॑भिमर्शन ॥ १२ ॥ घे० निगइसिद्धेति । 'त सुबन्धुम् असु पुन प्राविशत् । स यथापुरम् अभवत् । तदाभ्या किलासाकुली न्याम् आचमेवा ऋषयोऽसु निरायन्" (नेमा ३,९६० ) इत्यादि शाहूयायनकम् ॥ १२ ॥ इति अष्टमाष्टके प्रथमाध्याये पञ्चविंशो वर्ग २ 11 [६१ ] 'नामानैदिष्ठो मानव ऋषि विश्वे देवा देवता निष्टुप् छन्द | इदा गृर्तचा मल क्रत्वा॒ा शच्या॑म॒न्तरा॒जौ । प्रा॒णा यद॑स्य पि॒तरा॑ म॑ने॒ष्ठाः परि॑त् प॒क्थे अह॒न्ना स॒प्त होतॄन् ॥ १॥ 3. लंदन वि २-२ माहित] मूको