पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वंदे समाध्ये [ अ ८ अ १, ६ २४. बट० चवभि अपमाति| अनुवन्ति आ गया जनपदम् दीप्तमन्दर्शनम् महठाम् पुपाम् उपस्तुतम् नमस्कारम् कुर्वन्त ॥ 1 ॥ अम॑माति॑ नि॒तोच॑नं॑ रू॒षं नि॑य॒यिनं॒ रथ॑म् । य॒जेर॑धस्य॒ मत्प॑तिम् ॥ २ ॥ अम॑मातिम् । नि॒ऽतोच॑नम्। त्रे॒षम् । नि॒ऽय॒यिन॑म् । रथे॑म् | मुजेऽर॑यस्प | सतऽप॑तिम् | २ ॥ चङ्कट० 'जयमातिम् शत्रूणा हन्तारम् दीप्तम् नियविनम् रथम् इति औपमिकम् , रयो हि शत्रून अभिगच्छति, भनेरथम्प वशे नातम् अपि वा भजेरथो नाम अस्य शत्रु कश्चित् सम्प निययिन मता पतिम् इति ॥ २ ॥ यो जना॑न् महि॒षो॑ाँ इ॑वातत॒स्थ परी॑रान् । उ॒ताप॑वीरवान् युधा || ३ || य । जना॑न॒ । म॒द्वि॒पान॒ऽटैन । अति॒ऽन॒स्थौ । पत्रीरवान् । उ॒त । अपञीरान् | य॒धा ॥ ३ ॥ रेङ्कट०य, शत्रून अश्यतिष्ठत् यथा मिठो माहयान् अतितिष्ठति, खड्गवान् अपि व भसद्ग योधनेनेति ॥ ३ ॥ यम्ये॑क्ष्वा॒ानु॒रुप॑ व्र॒ते रे॒वान् म॑रा॒य्येव॑ते । वि॒नी॑व॒ पञ्च॑ कृ॒ष्टय॑ः ॥ ४ ॥ 1 यस्य॑ ॥ इ॒श्वा॒न्नु । उप॑ । व्र॒तै । रे॒यान् । मयी | एध॑ते । दि॒निटैन । पञ्च॑ । कृ॒थ्य॑ ॥ ४ ॥ ० यम्य दवा राना ननपदम्य पालनकर्मणि उप भवति धनवान् शत्रूणा मारक, तम्मिन् निषादपञ्चमाश्चत्वारो वर्णां दिवि इव सुम्व निवसन्ति ॥ ४ ॥ इन्द्र॑ क्ष॒त्राम॑मातिषु॒ रथ॑प्र॑ष्टेषु॒ धारय । दि॒वी॑व॒ सूर्य॑ ह॒शे ॥ ५ ॥ इ॒न्द्र॑ १ अ॒ना । अम॑माति॑षु॒ । रथ॑ऽप्रोष्टेष्ठ | धार॒य॒ । दि॒विऽइ॑न 1 मूर्य॑म् ॥ ङ्कुशे ॥ ५ ॥ चेङ्कट! बलानि अस्मिन रथोष्टपु असमाचौ वारय दिवि इव सूर्यम् दर्शनाय इति इन्द्रम् माता ॥ ५ ॥ अ॒गस्त्य॑स्य॒ न॒द्भ्यः॒ः म युना॑नि॒ रोहि॑ता । प॒णन् न्य॑क्रममि विवा॑न् राजन्नस॒धर्मः ॥ ६ ॥ अ॒गस् य॑स्य । नच॒ऽम्ये॑ । स॒प्त॒ इति॑ । यु॒न॒नि॒ | रोहि॑ता । प॒र्णान् । नि 1 अ॒क्रमी । अ॒भि वा॑न् । रा॑ज॒न् । अ॒रा॒धसः॑ ॥ ६ ॥ भनया अगस्स्पय ब्वमा एश माठा राजान स्वोति । 11 नवं ↑ अनुमाथि. २-२ नारित वि. (१२,३०) निगम द्र. ५ महिमा, ६.वि. ● अगम्यम्य मन्दचिनृभ्यो ३. खोड दि.. वि ४-४ या ८. १५० त्रि