पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५५, मं ५ ] दशमै मण्डलम् ३४९७ भंवति ततोऽन्यानि तेजासि | येन घ 'अजनय पुष्टस्य पुष्टम् आदित्यम् यत् च ते धान्धवम् मित्रतोन्मुखम् उपरि स्थिताया, तदिदम् महत् महत्या तव असुरत्वम् बलकृतमिति ॥ ४ ॥ वि॒षु॑ द॑द्र॒ाणं सम॑ने बहूनां युवा॑नं॒॑ सन्ते॑ परि॒तो ज॑गार | दे॒वस्य॑ पश्य॒ काव्ये॑ महि॒त्वाद्या म॒मार॒ स ाः समा॑न ॥ ५ ॥ वि॒ऽधुम् । द॒द्वि॒ाणम् । सम॑ने । व॒नाम् | युना॑नम् । सन्त॑म् । प॒ल॒त । ज॒गार॒ । दे॒वस्य॑ । प॒श्य॒ । काव्य॑म् । म॒हि॒ऽला | अ॒द्य | म॒मा । स । ह्य | सम् | आ॒न॒ ॥ ५ ॥ बेङ्कट० विधातारम् द्रावकम् युद्धे बहूनाम् युवानम् सन्तम् जरा प्रसति । देवस्य पश्य तस्य महश्वेन कृत कर्म । अद्य म्रियते स ह्य जीवति । इन्द्र कालात्मानं स्तौति इति । तदेवम् अस्मिन् सूक्त चत्वारि इन्द्रशरीराणि दर्शितानीति ॥ ५ ॥ ' इति सष्टमाष्टके प्रथमाध्याये पोडशो वर्ग ॥ शाक्म॑ना शा॒ाको अ॑रु॒णः सु॑प॒र्ण आ यो गृ॒हः शूर॑ः स॒नादनी॑ळ: । यच्च॒केत॑ स॒त्यमित् तन्न मोघं वसु॑ स्पार्हमु॒त जेोत दाता॑ ॥ ६ ॥ शाम॑ना । शाक । अरुण | सुपूर्ण । आ । य. | म॒ह । शूरै । स॒नात् । अनी॑ळ । यत् । च॒केत॑ । स॒त्यम् । इत् । तत् । न | मोध॑म् | वसु॑ । स्प॒ह॑म् | उ॒त | जे | उ॒त | दावा॑ ॥६॥ बेट० बलेन शक्त आरोचमान कश्चन सुपर्ण आ गच्छति, य "महान् शूर०७ मन नीडस्याकर्ता इति इन्द्रम् आह । स यत् कर्तव्यम् उपगच्छति तत् तथैव भवति, न तु मोघम् । स स्पृहणीयम् वसु जयति, प्रयच्छति च स्तोतृभ्य ॥ ६ ॥ ऐभि॑र्ददे॒ वृष्ण्या॒ा पो॑स्या॑नि॒ येभि॒रोच॑द्वृत्र॒हस्या॑य य॒जी । ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्व ॠतेक॒र्ममुदजा॑यन्त दे॒वाः ॥ ७ ॥ आ । ए॒भि॒ । दे॒ । वृष्ण्याः॑ । पो॑स्या॑नि । येभि॑ । औक्ष॑त् । वृत्र॒ऽहत्या॑य । व॒ञ्जी । ये । कर्म॑ण । नि॒यमा॑णस्य | म॒हा । ऋ॒ते॒ऽक॒र्मम् | उ॒त्ऽअजा॑यन्त | दे॒वा ॥ ७ ॥ बेङ्कट आ ददे वर्षणनिमित्तानि बलामि मरुद्भि, यै मरुद्धि मनुष्याणाम् उपद्रवहननाय वर्षति वज्री, ये मरुतो महता इन्द्रेण वियमाणस्य वर्मण साहाय्यार्थम् ऋतेकर्मम् अनुफ्ता एव प्रादुर्भवन्ति देवा इति ॥ ७ ॥ अजनयपुपुष्टस्ये वि, अजनम् पुष्टस्य अ, जनय पुष्टस्य वि म. ३-३. "वमित्रोमु वि अ ४०४ नास्ति वि' म'. ५. म. ६-६. नारित मूको ७० महा वि अ. ८. व न वि अ. पुष्टिमत्यन्त सृष्टम् वि जजोचे चिं, जिजो° वि ९ दधे मां,