पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १९१, म ३ ] दशम मण्डलम् योऽयमिति' | देवा भागम् यज्ञीयम् यथा इतरम् सवानाना उपासते प्रला कुरुध्वम् इति ॥ २ ॥ स॒मा॒ानो मन्त्र॒ ममि॑तिः समा॒ानी स॑मा॒ानं मन॑ः स॒ह चि॒त्तमे॑पाम् । स॒मानं॑ मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ नो ह॒निपा॑ जुहोमि ॥ ३ ॥ स॒ना॒न । मन्त्र॑ । सम्ऽइ॑ति । स॒मान | स॒मा॒नम् । मन॑ । स॒ह । चि॒त्तम् । ए॒वाम् | स॒मा॒नम् । मन्त्र॑म् । अ॒भि | म॒न्त्र॒ये॒ । त्र॒ । स॒मा॒ानेन॑ अ॒ः । ह॒विपा॑ । जुइ॒ोमि॒ ॥ ३ ॥ वेङ्कट० समान मन्त्र समिति ममानो युष्माकम्', समानम् मन' चित्तम् व अनुसन्धानसाधनम् स भवतु एषाम् युष्माकम् इति । समानम् मन्त्रम् अभि' उच्चारयामि युष्माकम्, मेन सङ्गता स्पात | तथाऽनेन समानेन हविषा युष्माकम् उद्दोमि इति ॥ ३ ॥ स॒मा॒ानी व॒ आकृ॑तिः समा॒ाना हृद॑यानि वः । स॒मा॒ानम॑स्तु वो मनो॒ यथा॑ व॒ः सुस॒हास॑ति ॥४॥ स॒मानी । घृ॒ । आऽकृ॑ति । स॒मा॒ना । हृद॑यानि । बु । स॒मा॒नम् । अ॒स्तु । ब॒ः । मनैः । यथा॑ । च॒ । सु॒ऽस॑ह॒ । अस॑ति ॥ ४ ॥ U " इति अष्टमाष्टके अष्टमाध्याये एकोनपञ्चाशो वर्ग ॥ व्यारयदष्टममध्यायम् भष्टमस्याष्टकस्य तीरमाश्रित्य निवमन् कावेर्या दक्षिण सुखम् ॥ इति वेङ्कटमाधवाचार्यविरचिते ऋक्सहिता व्याख्याने अष्टमाष्टके अष्टमोऽध्याय । इति ऋग्वेदे सभाध्ये दशम मण्डल समाप्तम् || 20 १. स्न ५१. सह मूको ३८९१ तथा यूयमपि मूडो. २. मूडो.

  • मूडो. •

३३. "म" मुझे. मूको ४. माहित मूका