पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. १८८, म ३ ] म घेङ्कट० अस्य प्र इस्यामि मुटुतिम् ॥ २ ॥ स या रुवो॑ जा॒तवे॑दमो देव॒ना ह॑व्य॒नाह॑नः । ताभि॑नो॑ य॒ज्ञमन्वतु ॥ ३ ॥ या । रुच॑ । जा॒तऽबेस । दे॒व॒ऽत्रा | ह॒व्य॒वाह॑नी । ताभि॑ । न॒ । य॒ज्ञम् । उ॒न्चतु ॥ ३ ॥ जातवदस देवान् प्रति हविपा' चोर वाभि सद् सोऽस्माकम् यज्ञम् 1 चेङ्कट० या दीप्तय ब्याप्त तु* ॥ ३ ॥ दशम मण्डलम् ३८८९ मधाविवीरस्य चीरा स्तोत्रस्य भरकी सक्नु महतीम् इति अष्टमाष्टके अष्टमाध्याये षट्चत्वारिंशा वर्ग १ ॥ [ १८९ ] 'सापराशी ऋषिका । आत्मा सूर्यो वा दवता | गायत्री छन् । आयँ गौः पृश्नि॑रम॒दम॑द॒न्मा॒तरे॑ पु॒रः । पि॒तरं॑ च त्र॒यन्त्स्य॑ः ॥ १ ॥ आ। अ॒यम्।गॊ 1पृश्च॑ । अ॒क्रौत् । अस॑दत् । मा॒तर॑म् । पुर । पि॒तर॑म् च । प्र॒ऽयन् । स्त्र रिति॑ि स्वै ॥ वेङ्कट० सार्पराज्ञी | गमनशील अयम् आक्रामति प्रैलोक्य पृभित्रण सीदृति च पृथिवीम् प्रति पुन पुन पितरम् च दिवम् प्रति गच्छन् इति ॥ १ ॥ अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन्महि॒पो दिवं॑म् ॥ २ ॥ 14 अ॒न्तरि॑ति॑ । च॒रति॒। रो॑च॒ना । अ॒स्य । प्रा॒ागात् । अ॒प॒ऽअ॒नता | वि | अ॒ख्य॒त् । म॒हि॒ष | दिनम् ॥ २ ॥ पेट मनुष्याणाम् अन्त चरति रोचना अस्य दीसि मागन्यापाराडू "अनन्तरम् अपानना" | विष्ट "महान सूय चुलोकम् इति ॥ २ ॥ 1 - वि॒शद्धाम॒ वि रा॑जति॒ वाक् प॑त॒वाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युः ॥ ३ ॥ त्रिंशत् । धाम॑। पि। रा॒ज॒ति॒ । चाकू । पत॒ङ्गाय॑ । धी॒य॒ते॒ । प्रति॑ । वस्तौ । अई । युभि॑ ॥३॥ बेट० साऽयम् अग्निः त्रिंशवम् मुहून् वि राजति, राम्रो न तु विराभवति । यस्तै गमन तीळाम स्तुति प्रात घीयत स्वोतृभि "दीते मन्त्रैवेति ॥ ३ ॥ "इवि भष्टमाटके अष्टमाध्याय सप्तचत्वारिंशा वर्ग: [ १९० ] मोघमण ऋषि भाववृत दुवा मनुष्टुप् छन्दः। ऋ॒तं च॑ स॒त्यं च॒ासी॑द्वा॒ात् तप॒मोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ तत॑ः ममु॒द्रो अ॑ण॒वः ॥१॥ रुचः नाहित मूको इ डि नास्ति भ नारय को १०-१० दीन 45 मुका ●ान् मूडो ४४निम्मको ● विशुन मूका