पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये अ॒क्षीया॑म् । ते॒ । नासि॑काभ्याम् । कर्णाभ्याम् । छुर्बुकात् । यक्ष्म॑म् । शर्म॒ण्य॑म् । म॒स्तिप्त् । जि॒ह्वाया॑ः । यि । बृ॒ामि॒ । ते॒ ॥ १ ॥ अधि । घे० विवृद्दा काश्यप । सर्वाणि श्रद्धानि व्याप्य तिष्ठन्तम् यक्ष्मम् ततस्तत वि बृद्दामि | शिरोऽन्तर्वर्ति मांस मस्तिष्क ॥ १ ॥ ग्रीचाम्य॑स्त उ॒ष्णहा॑भ्यः॒ कीक॑साभ्यो अनुक्या॑त् । यक्ष्मै॑ दोष॒ण्यम॑सभ्यां॑ ब॒हुभ्यां॒ वि वृ॑हामि ते ॥ २ ॥ प्र॒भ्य॑ । ते॒ । उ॒ष्णदा॑भ्य । कीक॑साम्य । अ॒नुक्या॑त् । ्यक्ष्म॑म् । द॒ोप॒ण्य॑म् । अ॑सः॑भ्याम् 1 ब्र॒ह्म॒ऽभ्या॑म् | व | बृह॒ामि॒ | ते ॥ २ ॥ वेछूट० कण्ठस्था नाट्यो ग्रीवा । अवशिष्टानि चाङ्गानि अभिधानविद्रोऽवगन्तब्यानि । निगद्- सिद्धान्वय सूतमिति ॥ २ ॥ आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो व॑नि॒ष्ठो हृद॑या॒दधि॑ । यक्ष्मं मत॑स्त्राभ्यां य॒नः प्लाशिभ्यो वि वृहामि ते ॥ ३ ॥ आ॒न्त्रैभ्य॑ः । ते॒ । गुदा॑म्य । ब॒नि॒ष्टो | हृद॑यात् । अर्ध । यक्ष्म॑म् । मत॑म्नाभ्याम् । य॒क्न | शिऽभ्य॑ ।। गृ॒हामि॒ । ते॒ ॥ ३ ॥ प्रप॑दाभ्याम् । ऊ॒रुभ्यां॑ ते अष्ठीबद्भ्यां पण यक्ष्मं॑ श्रोणि॑भ्यां॒ भास॑द॒ार्द्धम॑स॒ो वि वृहामि ते ॥ ४ ॥ उ॒ऽम्म् । ते॒ । अ॒ष्ठ॒वित्ऽभ्या॑म् । पार्ष्णऽम्याम् । प्रऽप॑दाम्याम् । यक्ष्म॑म् । श्रोणि॑ऽम्याम् । भास॑दात् । भस॑स | | गृ॒हामि॒ । ते ॥ ४ ॥ मेह॑नाद्वन॒कर॑णा॒ाल्लोम॑भ्यस्तै न॒सेम्य॑ः । 1 [ अ ८, अ ८, व २१. यक्ष्षं॒ सर्व॑स्मात्मन॒स्तमि॒दं चि बृ॑हामि ते ॥ ५ ॥ मेह॑नात् । च॒न॒म्ऽकर॑णात् । लोम॑ऽभ्यः । ते॒ । न॒ग्ने॒ऽभ्ये॑ । यम॑म् । सर्वस्मात् । आ॒न्मन॑ । तम् । इ॒दम् | वि| वृहामि । ते ॥ ५ ॥ अदालोम्नलोनो जा॒ातं पव॑णिपण । यक्ष्म॒ सर्व॑स्माद॒ात्मन॒स्तमि॒दं नि बृ॑हामि ते ॥ ६ ॥ इलोन | जातम | पणिपर्वणि अङ्गात् । यक्ष्म॑म् । सर्व॑स्मा॒च । आ॒न्मन॑ । तम् । इ॒दम | वि | बृ॒ामि॒ | हे ॥ ६ ॥ इति भटमाटक अष्टमाध्यामे पुर्विज्ञो वर्ग १.१. मारित मूडो