पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६२ ऋग्वेदे सभाध्ये [ अ ८, अ ८, व १९ चेट० शतम् जीव | बहुधा उक्ति तात्पर्येण कृता । हेमन्तायुपरक्षित शतशब्द आायु इमे देवा भुन प्रयच्छन्तु इति ॥ ४ ॥ आहा॑षु॒ त्वावि॑दं त्वा॒ पुन॒रागा॑: पुनर्नव | सर्वा॑द्ध॒ सने॑ ते॒ चक्षुः सर्व॒मायु॑थ तेऽदिम् ॥ ५ ॥ आ । अ॒हार्प॑म् । त्वा॒ । अति॑िद॒म् ।। पुन॑ । आ । अ॒ा । पुन॒ ऽन्त्र । सर्वे॑ऽअङ्ग । सर्वम् । ते॒ । चक्षु॑ | सर्वे॑म् | आयु॑ । च॒ | ते॒ । अ॒नि॒द॒म् ॥ ५ ॥ वेङ्कट आहृतवान् अस्मि त्वाम् यक्ष्मण वधवान् अस्मि त्वाम् । मुमूर्षु पुनर्नव || पुन नवोऽभवत् स पुनर्नव । सर्वाङ्ग | सकलम् ते चक्षु तव आयु अविदम् देवम्यो रब्धवान् अस्ति इति ॥ ५ ॥ २ x ' इति अष्टमाष्टके अष्टमाध्याये एकोनविंशो वर्ग * ॥ [ १६२ ]

  • ब्राह्मो रक्षोहा ऋषि रक्षोहा देवता अनुष्टुप् छन्द ।

ब्रह्म॑णाग्निः सैनिद्रानो रक्षोदा बघतामि॒तः । अमी॑वा॒ यस्ते॒ गर्म॑ दु॒र्णामा॒ योनि॑म॒शये॑ ।। || ब्रह्म॑णा | अग्नि । समऽवदान | रक्ष डहा बाधतामू । हुत । अमी॑वा॒ा । य । ते॒ । गर्म॑म् । दु॒ ऽनामा॑ । योनि॑म् | आ॒ऽशये ॥ १ ॥ येइट० रक्षोहा ब्राझ | गर्भस्रावे प्रायश्चित्तम् | आह्मणन अग्नि सङ्घस रक्षोद्दा बाधताम् इत राक्षसम्, य ते गर्भम् कुत्सितनामा योनिम् आशेते अधितिष्ठति । गर्मो गृह्णातीति, योनि *योति इति ॥ १ ॥ यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ । अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् || २ || य । ते॒ । गर्भैम् । अमी॑ना । दु॒ ऽनाम | योनि॑म् | आ॒ऽशये॑ । ] अ॒ग्नि । तम् । ब्रह्म॑णा स॒ह । नि । रु॒ल्य॒ऽअद॑म् । अनीनशत् ॥ २ ॥ वेङ्क० तब गर्मम् अमीया दुर्गामा योनिमू आवृत्य होते, अभि तमू कम्यादम् ब्राह्मणेन सद् निर्-र्णांशियनु इति ॥ २ ॥ यस्ते॒ हन्त प॒तय॑न्तं निप॒त्मनु॑ यः स॑रीसृपम् । जातं यते॒ जिघमति॒ तमि॒तो ना॑शयाममि ॥ ३ ॥ स्वम् पुन आ भगा आसीत् । सर्वम् नाहित मुको २. पन्] मूको अविन्दन को ४४. नाहित को त्रिमिरिया (६१२) ५ =पापनाम'