पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ८, अ ८५ व १८० येवढ० पूरणो वैश्वामित्र | तीवरसम् अभिगताम् अमुम् पिय सर्वस आध्याने गन्तारौ अनी इह विमुख अवशिष्ट स्पष्टम् इति ॥ १ ॥ तुभ्यं॑ सु॒तास्तु॒भ्य॑मृ॒ सोमा॑स॒स्त्वा गिः वात्र्या आ ह॑यन्ति | इन्द्रे॒दप॒द्य सन॑ जुषा॒णो विश्व॑स्य सोम॑म् ॥ २ ॥ तुम्ब॑म् । सु॒ता । तुर्म्यम् । ऊँ इति । सोम् | गरे । श्वापा॑ । आ । इ॒य॒न्ति॒ । इन्द्र॑ । इ॒दम् । अ॒द्य । सन॑नम् । जुषा॒ण | निश्च॑स्य । नि॒द्वान् | इ॒ह । हि॒ | सोम॑न् ॥ २ ॥ घेङ्कट० तुभ्यम् अभिपुता, तुभ्यम् एव अभिषातव्या लामू स्तोतार मुखस्य उत्पादका आ इयन्ति । शिष्ट स्पष्टम् इति ॥ २ ॥ य उ॑श॒ता मन॑मा॒ सोम॑मस्मै महूदा दे॒मः सु॒नोति॑ । न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै॑ कृणोति ।। ३ ।। य 1 उश॒ता । ग्न॑सा इ॒ सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृदा | दे॒वस॑म । स॒नोति॑ । न | गा | इन्द्रे | तस्यै | परो । ददाति । म॒ऽशस्तम् । इत् । चारु॑म् | अ॒स्मै॒ । वृ॒णोति॒ ॥३॥ घे य कामव्यमानेन मनसा सोमम् अस्मे सर्वण हृदयेन दवमिन्द्र कामयमान मुनोति, तस्य पशून् इन्द्र परस्मै शयवे न परा ददाति प्रशस्तम् एव अस्मे कल्याणम् करोति ॥ ३॥ अनु॑स्पष्टॊ भवत्यै॒षो अ॑स्य॒ यो अ॒स्मै॑ दे॒न्न सुनोति॒ सोम॑म् । निरत् म॒घवा तं द॑धाति द्विषो॑ ह॒न्त्यना॑नु॒द ॥ ४ ॥ अनु॑ऽस्पष्ट । स॒पति॒ । एष । अ॒स्य॒ । य । अ॒स्मै॒ | दे॒वान् । न । सु॒नोति॑ । सोम॑म् । पनि । अरत्नौ | मुघऽयो । तम् | धाति॒ | ब्रह्म । ह॒ति॒ । अन॑नु॒ऽदिष्ट || ४ || ० स्पष्ट सवति अयम् इद्र अस्प व अस्मे धनवान् अपिन अभियुणोति मोमम् । निदधानिधी मघवा तमू रावत दर्श, यद्वा रमणीयधनवर्जित, कमंत्रिप इन्ति अवधादिव ॥४॥ अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हरा॑महे॒ योष॑गन्त॒ना उ॑ । आ॒भूप॑न्तस्ते मुफ्ती नया व॒यमि॑न्द्र सा शुनं दुम ॥ ५ ॥ अ॒च॒इ॒यन्त॑ । ग॒त्र्यन्त॑ । वा॒जय॑न्त | हवा॑महे || उप॑य॒ तत्रै | आ॒ऽभूत | ते॒ | सु॒म॒तौ । नयाम् । व॒यम् । इन्द्व | था । शु॒नम् ! हुवेम् ॥ ५ ॥ इति । इष्टत वाम् इद उपगम् हवामह । अभिभवितुमिच्छन्तः शव वाम् मुस्करम् हुवेम इति ॥ ५ ॥ इति भटमाष्टके मष्टमाध्याये मष्टादशो वर्ग: bf पेट० लवम् गाम् अहम् मनवायाम् वयम् 11 तु ते २,५,५,५ तत्ररथम भास्करभाष्य म मारित भूको २ माहित] मूडो ३ बाभूको.