पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८३६ ऋग्वेद सभाप्ये [ अ८, अ५ व ३०. आय॑ने ते प॒राय॑णे॒ दुर्बी रोहन्तु पुष्पर्णीः । ह॒दाम॑ पुण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥८॥ आ॒ऽअय॑ने॑ । ते॒ । पु॒रा॒ऽअय॑ने । दूः | रोह॒न्तु॒ | पुष्पर्णी। हू॒दाः । च॒ । पुण्डरी॑काणि । स॒मु॒द्रस्य॑ | गृ॒हाः । इ॒मे ॥ ८ ॥ बेङ्कट० अस्मिन् देशे यन्त्र एवम् आगच्छसि, यतो वा परागच्छसि सत्र दूर्वाः रोहन्तु पुष्पवरयः, तथा हृदाः च सन्तु, तत्र' पुण्डरीकाणि च समुद्रस्य गृहाः इमे भवन्तु । इति आश्मी- यस्य देशस्याऽदाहम् भाशास्त इति ॥ ८ ॥ इति भटमाष्टके सप्तमाध्याये त्रिंशो वर्गः ॥ व्याख्यत् सप्तममध्यायम् अष्टके माधोऽष्टमे । चोलेषु निवसन् ग्रामे गोमत्यायें: समावृते ॥ इति मेरमाधवाचार्यविरचिते ऋक्संहिताव्याख्याने अष्टमाष्टके सप्तमोऽध्यायः ॥ -*- इति ऋग्वेदे सभाप्ये अष्टमाष्टके सप्तमोऽध्यायः ॥ १. गु. १२. नाति मो.